Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad

View full book text
Previous | Next

Page 226
________________ | प्रत्यभिज्ञाप्रमाणानभ्युपगन्तबौद्धस्यापाकरणम् केशादिवस्तुविषया यदि न प्रमाण नैतावता भ्रममतिस्सकलाऽप्यभिज्ञा ॥ अध्यक्षमेकमनृतं द्विशुधांशुभासं दृष्टं समग्रमपि तन्न तथैव सिद्धम् ॥ १०४०॥ यद्दृष्टयदृष्टिजनितं नियमस्य साध्यहेत्वोस्त्रिकालगतयोरवगाहि तत्स्यात् ॥ तर्कप्रमाणमिदमत्र न तम्विना स्यादित्यादिरूपमनुमाप्रमितौ समर्थम् ॥ ४१ ॥ शब्दार्थयोरपि भवेदत एव मानात् सामस्त्यतोऽवगत आहेतसम्प्रदाये || संसर्ग श्राप्तवचनोद्भवबोधहेतुस्स्यात्कार्यताद्यवगमोऽप्यत एव मानात् ॥ ४५ ॥ सामान्यलक्षणमलौकिकसन्निकर्षे नैवामनन्ति चरितार्थमनेन जैनाः ॥ बौद्धाः कुतर्करसिका हतबुद्धयस्तु नेच्छन्ति तर्कमिह मानतया प्रसिद्धम् ॥४३॥ तेषां मते घटपटाद्यपि नैव सिद्धये (९१) न्मानं विना नहि प्रमेयगतिः प्रसिद्धा ॥ संवाद लिङ्गजनितानुमितिं विना नोऽध्यक्षोऽपि सिद्ध्यति प्रमाणतयाऽत्र बोधः ॥ ४४ ॥ नैवानुमा नियतलिङ्गमतिं विना स्यात् तर्क विना न नियमग्रह एव कोऽपि ॥

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286