Book Title: Nemisaurabh Part 1 Author(s): Niranjanvijay Publisher: Khanti Niranjan Uttam Jain Gyan Mandir Ahmedabad View full book textPage 7
________________ अचिन्त्य - चिन्तामणि- कल्पशाखिने, विशुद्ध - मद्ब्रह्म-समाधि - शालिने । दयार्णवा थिं तदा यि ने सतां, नमो नमः श्री गुरुने मिस्ररये ॥ यः स्याद्वादवचोऽमृतेन सततं प्रीणाति भव्यान् सदा चातुर्वैद्यविशारदो गुरुगुणैः ख्यातोऽस्ति यो विश्रुतेः । शिष्येभ्यः श्रुतबोधदानकुशलो नित्योद्यतः सद्विधो । तं सरि विजयादिनेमिमनिशं वन्दे त्रिधा भक्तितः ॥ २ ॥ नेमिर्दीक्षाप्रदाता निखिलबुधवरं नौमि नेमिं मुदाऽहं कल्याणं नेमिना मे विहितमनुदिनं नेमयेऽयं नमोस्तु | नेमेरन्यः प्रभावी न जगति प्रबलं ब्रह्मतेजश्व नेमेः नेम धैर्यादिसार्थस्तवपदशरणान्निर्भयोऽहं च नेमे || ३ | धर्मः प्रापयितो मया शिवफलः कल्पद्रुतुल्योऽनघो । यन्नामस्मृतिरेव मंगलकरी सर्वाघसंहारिणी ॥ श्री तीर्थंकरशासनैकरसिकः सद्द्ब्रह्मसौभाग्यमभृत्, सोऽयं श्रीगुरुने मिसरिभगवान् बोधं विधत्तां मम ॥ ४ ॥ પ્રાત: સ્મર્યા થકી સુપુષ્ય વધારનારા, સાધથી સકલ સંશય ઢાલનારા; ભબ્યારૂપી કમલને વિકસાવનારા, એવા શ્રીનેમિસૂ રિરાજ ગુરુ હમારા ॥ ૫ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 612