________________
अचिन्त्य - चिन्तामणि- कल्पशाखिने, विशुद्ध - मद्ब्रह्म-समाधि - शालिने । दयार्णवा थिं तदा यि ने सतां, नमो नमः श्री गुरुने मिस्ररये ॥
यः स्याद्वादवचोऽमृतेन सततं प्रीणाति भव्यान् सदा चातुर्वैद्यविशारदो गुरुगुणैः ख्यातोऽस्ति यो विश्रुतेः । शिष्येभ्यः श्रुतबोधदानकुशलो नित्योद्यतः सद्विधो । तं सरि विजयादिनेमिमनिशं वन्दे त्रिधा भक्तितः ॥ २ ॥
नेमिर्दीक्षाप्रदाता निखिलबुधवरं नौमि नेमिं मुदाऽहं कल्याणं नेमिना मे विहितमनुदिनं नेमयेऽयं नमोस्तु | नेमेरन्यः प्रभावी न जगति प्रबलं ब्रह्मतेजश्व नेमेः नेम धैर्यादिसार्थस्तवपदशरणान्निर्भयोऽहं च नेमे || ३ |
धर्मः प्रापयितो मया शिवफलः कल्पद्रुतुल्योऽनघो । यन्नामस्मृतिरेव मंगलकरी सर्वाघसंहारिणी ॥ श्री तीर्थंकरशासनैकरसिकः सद्द्ब्रह्मसौभाग्यमभृत्, सोऽयं श्रीगुरुने मिसरिभगवान् बोधं विधत्तां मम ॥ ४ ॥
પ્રાત: સ્મર્યા થકી સુપુષ્ય વધારનારા, સાધથી સકલ સંશય ઢાલનારા; ભબ્યારૂપી કમલને વિકસાવનારા,
એવા શ્રીનેમિસૂ રિરાજ ગુરુ હમારા ॥ ૫ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org