Book Title: Nemidutam
Author(s): Vikram Kavi
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 97
________________ ४८ ] नेमिदूतम् । सुहृदामभ्युपेतार्थकृत्याः मित्राणामङ्गीकृत-क्रियाः [ अभ्युपेता अर्थस्य 'कृत्या यस्ते अभ्युपेतार्थकृत्याः ( बहुब्रीहि ) ], (जनाः), न खलु मन्दायन्ते नैव मन्दाः न विलम्बत इत्यर्थः [ 'लोहितादिडाभ्यः क्यः' इति 'वा क्यषः' इत्यात्मनेपदम् ] भवन्ति ॥ ४२ ।। ___ शब्दार्थः - यदुवरा:-यदुश्रेष्ठ, केशवाद्या:-केशवप्रभृति, पथि-मार्ग में, त्वाम्-तुमको, आयान्तम् -आते हुए, निशम्य-सुन करके, प्रीता:प्रसन्न होकर, तव-तुम्हारे, पितृसुखान्बन्धन्सौहृदान्-पितादि प्रमुखजनों तथा मित्रों को, नन्दयन्तः - आनन्दित करते हुए, सैन्यैः साकम् -सेना सहित, रथमभिमुखम् - रथ तुम्हारे सम्मुख, तूर्णम्-शीघ्र, प्रेषयिष्यन्ति-भेजेंगे, ( क्योंकि ) सुहृदाम् –मित्रों के, अभ्युपेतार्थकृत्या:-कार्य को ( करने के लिए ) अङ्गीकार कर लिया है, जिन्होंने ऐसे पुरुष, न खलु मन्दायन्तेकभी आलस्य नहीं करते हैं । अर्थः - यदुश्रेष्ठ केशवादि प्रभृति मार्ग में तुम्हारे आगमन को सुनकर, प्रसन्न हो तुम्हारे पितादि प्रमुखजनों तथा मित्रों को आनन्दित करते हुए, सैन्यसहित रथ तुम्हारे सम्मुख भेजेंगे ( क्योंकि ) जिन्होंने मित्रों के कार्यों को करना स्वीकार कर लिया है, वे पुरुष कभी आलस्य कहीं करते । टिप्पणी - अभ्युपेत - अभि + उपा/इ+ क्त, अङ्गीकार । कृत्याV+क्यप् + टाप, क्रिया । श्रुत्वा तोरे तदनुजलधेरागतं सोपहारो, मान्यो मंत्री यदिबलपुराच्छीरिणस्त्वामुपैति । तस्यादेया स्वशयविहिता सत्क्रिया ते न चेत्स, प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ ४३ ॥ अन्वयः - तदनु, त्वाम्, जलधेः, तीरे, आगतम्, श्रुत्वा, यदिबलपुराच्छीरिणः, मान्यो मन्त्री, सोपहारः, उपति, तस्य, स्वशयविहिता, सत्क्रिया, ते आदेया, चेत्, न प्रत्यावृत्तः, त्वयि कररुधि, स, अनल्पाभ्यसूयः, स्यात् । श्रुत्वा तीरेति । तदनु त्वां जलधेः तीरे तदनुपश्चात् भवन्तं नेमि समुद्रस्य तटे । आगतं श्रुत्वा आगमनं निशम्य । यदि बलपुराच्छीरिणो मान्यो मन्त्री चेत् बलपुरात्सीरिनगरात् सीरिणः-बलभद्रस्य गौरवार्थी सचिवः । सोपहारो उपैति सोपायान् आगच्छति । तस्य स्वशयविहिता सत्क्रिया तदा मन्त्रिणः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190