Book Title: Nemidutam
Author(s): Vikram Kavi
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 173
________________ नेमिदूतम् यत्सन्तप्यानिशमतितरां प्राणलावण्यशेषं, गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ ११६ ॥ अन्वयः - ( है ) स्वामिन् !, तत्, हृदि, एवम्, संचिन्त्य, मयि, दयाम्, धारयन् प्रसीद, (च), गाढोष्माभिः त्वद्वियोगव्यथाभिः, अशरणम् कृतम्, इदम्, वपुः, यत् अनिशम्, अतितराम्, सन्तप्य, प्राणलावण्यशेषम्, ( तत् ), स्वांगसङ्गामृतेन, निर्वापय । १२४ ] संचिन्त्यैवमिति । स्वामिन् ! तद्धेतोः हृदि एवं संचिन्त्य, हे नाथ ! चेतसि इत्थं ध्यात्वा । मयि दयां धारयन् राजीमत्योपरि कृपां कुर्वन् बिभ्रत सन् वा, प्रसीद त्वं मुद । गाढोष्माभिः त्वद्वियोगव्यथाभिः अत्यधिकतापवद्भिः त्वदीयवियोगपीडाभि: [ गाढ ऊष्मा यासां ता गाढोष्माण: ( बहुब्री० ) ताभिः । तववियोग: - त्वद्वियोगः ( ष० तत्० ) तस्य व्यथा: - - त्वद्वियोगव्यथा: ( ष० तत् ) ताभि: ] अशरणं कृतम् अनाथं सम्पादितम् । इदं वपुः मदीयं शरीरम्, यत् अनिशमतितरां तनुमहर्निशमतिशयेन इति भावः । सन्तप्य प्राणलावण्यशेषं प्राणाश्च लावण्यञ्च तान्येव शेषं यस्य तत् । तत् स्वांगसङ्गामृतेन मदीयं शरीरं निजशरीरालिंगनपीयूषेण, निर्वापय शीतली कुरु ॥ ११६ ॥ शब्दार्थः स्वामिन् ! - हे स्वामि !, तत् - इसलिए, हृदि - हृदय में, एवम् - ऐसा, संचिन्त्य - विचारकर, मयि - मेरे ( राजीमती ) पर, दयाम्दया, कृपा, धारयन् — करते हुए, प्रसीद - (तुम) प्रसन्न हो जाओ, ( तथा ) गाढोष्माभिः -- अत्यधिक सन्ताप वाली, त्वद्वियोगव्यथाभिः - तुम्हारे वियोग की पीड़ा से, अशरणम् -- असहाय, कृतम् - बना दिया गया है, इदं वपुःराजीमती के इस शरीर को, यत्-जो, अनिशम् - निरन्तर, सन्तप्यसंतप्त होकर, प्राणलावण्यशेषम् - प्राण और कान्ति ही शेष है जिसमें, ( तत् - मेरे उस शरीर को ), स्वांगसङ्गामृतेन - अपने शरीर के आलिंगन रूपी अमृत से, निर्वापय - शीतल करो । - " अर्थः हे नाथ ! इसलिए हृदय में ऐसा विचार कर मेरे ( राजीमती ) पर दया करते हुए तुम प्रसन्न हो जाओ ( तथा ) अत्यधिक सन्ताप वाली तुम्हारे वियोग की पीड़ा से असहाय बना दिये गये ( मेरे ) इस शरीर को, जो निरन्तर अत्यधिक संतप्त होकर प्राण और लावण्य मात्र शेष है जिसमें ऐसे ( मेरे शरीर को ) अपने शरीर के आलिङ्गनरूपी अमृत से शीतल करो । - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190