Book Title: Nemidutam
Author(s): Vikram Kavi
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 174
________________ नेमिदूतम् दुःखं येनानवधि बुभुजे त्वद्वियोगादिदानीं, संयोगात्तेऽनुभवतु सुखं तद्वपुर्मे चिराय । यस्माज्जन्मान्तरविरचितैः कर्मभिः प्राणभाजां, नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ ११७ ॥ अग्वय " येन त्वद्वियोगात्, अनवधि, दु:खम्, बुभुजे, इदानीम्, मे, तद्वपुः, ते, संयोगात्, चिराय, सुखम्, अनुभवतु, यस्मात् जन्मान्तरविरचितः, कर्मभिः, प्राणभाजाम्, दशा, चक्रनेमिक्रमेण, नीचैः, उपरि च गच्छति । - 9 दुःखमिति । येन त्वद्वियोगात् हे नाथ ! येन शरीरेण भवतः नेमे इत्यर्थः, विरहात् विप्रलम्भात् वा । अनवधि अमर्यादम्, दुःखं बुभुजे क्लेशं कष्टं वा भुक्तम् । इदानीं मे तद्वपुः राजीमत्याः तनुः शरीरं वा । ते संयोगात् भवतः सान्निध्यात् । चिराय सुखम् अनुभवतु दीर्घकालपर्यन्तम् सुखम् आस्वादयतु । यस्माद्धेतोः, जन्मान्तरविरचितः पूर्वजन्म विहितैः कर्मभिः । प्राणभाजां दशा प्राणिनाम् अवस्था । चक्रनेमिक्रमेण स्यन्दनाङ्गप्रधिपरिपाट्या [ चक्रस्य नेमि:चक्रनेमि: ( ष० तत् ० ) तस्य क्रमः - - चक्रनेमिक्रमः ( ष० तत्० ) तेनचक्रनेमिक्रमेण ] । नीचैरधः, उपरि च ऊर्ध्वञ्च गच्छति याति ॥ ११७ ॥ , शब्दार्थ :. येन - जिस शरीर के द्वारा, त्वद्वियोगात् — तुम्हारे विरह में, अनवधि - बहुत अधिक ( जिसकी कोई सीमा नहीं ), दुःखम् — दुःखों को, बुभुजे - भोगा इदानीम् - इस समय, मे - मेरा ( राजीमती का ), तद्वपु: - वह शरीर ते - तुम्हारे ( नेमि के ), संयोगात् - मिलन से, चिराय - बहुत काल तक, सुखम् - सुख का अनुभवतु - अनुभव करे, आस्वादन करे, यस्मात् -- इसलिए ( कि ), जन्मान्तरविरचितैः - पूर्व जन्म में किये गये, कर्मभिः - कर्मों के अनुसार, प्राणभाजाम् – प्राणियों की दशा - अवस्था, चक्रनेमिक्रमेण – पहिये के किनारे के भाग ( हाल ) की तरह, नीच - नीचे, उपरि - ऊपर की ओर, च-और, गच्छति - चलती रहती है । , ――― १२५ अर्थ: जिस शरीर के द्वारा तुम्हारे वियोग में बहुत अधिक दुःखों को भोगा इस समय मेरा ( राजीमती का ) वह शरीर तुम्हारे ( नेमि के ) मिलन से बहुत काल तक सुख का अनुभव करे; इसलिए कि पूर्व जन्म में किये गये कर्मों के अनुसार प्राणियों की अवस्था पहिये के किनारे के भाग ( हाल ) की तरह नीचे और ऊपर की ओर चलती रहती है । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190