Book Title: Nemidutam
Author(s): Vikram Kavi
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 176
________________ नेमिदूतम् [ १२७ चित्त मिलन को प्राप्त कर अपने निवास गृह में इच्छानुसार उपभोग के योग्य नये-नये सुखों को शरद् ऋतु की चाँदनीवाली रातों में भोगेंगे। टिप्पणीः- 'आवाम्'- 'त्वञ्चाहञ्च' इस विग्रह में 'त्यदादीनि सर्वैनित्यम्' सूत्र से एकशेष और 'त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते' वातिक से पर रहने के कारण 'अस्मद्' शब्द शेष रह गया। इत्येतस्याः सफलय चिरात् वाक्यमासाद्य सद्यः, स्वं वेश्मनां नवरतरसः स्वस्थचित्तां कुरुष्व । तत्पे प्राक् त्वां निशि वदति या स्मेक्षमाणेव मोहाद् दृष्टः स्वप्ने कितव ! रमयन् कामपि त्वं मयेति ॥११॥ ___ अन्वयः - ( हे नाथ ! ) इति, एतस्याः, वाक्यम्, चिरात्, सफलय, ( च ) सद्यः, स्वम्, वेश्म, आसाद्य, नवरतरसः, एनाम्, स्वस्थचित्ताम्, कुरुष्व, या, प्राक, तल्पे, निशि, मोहात्, स्वप्ने, त्वाम्, ईक्षमाणेव, इति, वदति स्म, ( हे ) कितव ! त्वम् कामपि, रमयन्, मया, दृष्टः । ___ इत्येतस्याः इति । इत्येतस्याः वाक्यं हे नाथ ! अमुना प्रकारेण राजीमत्याः तवागमनरूपं वचनम्, इति भावः । चिरात् सफलय भूयांसं कालं यावत् त्वं सार्थय । च, सद्यः स्वं वेश्मासाद्य तत्क्षणं तत्कालं वा भवान्, नेमिः इत्यर्थः, निजं गृहं गत्वा । नवरतरसैः नवीनकेलिक्रीडाभिः । एनां राजीमतीम, स्वस्थचित्तां कुरुस्व क्लेशादिरहितमानसां कुरु [ कुरुष्व/ कृ लोट् ( आत्मनेपद) मध्यम पुरुष एकवचन ] । या प्राक् तल्पे राजीमती पूर्वं शयने । निशि मोहात् स्वप्ने रात्री स्वापे। त्वाम् ईक्षमाणेव भवन्तं, नेमिम् इति भावः, पश्यन्ती इव । इति वदति स्म एवं कथयति स्म यत् । कितव ! त्वं कामपि हे धूर्त ! मत्प्रियः अपरिचितनामधेयां स्त्रियम् । रमयन् मया क्रीडयन् प्रियया राजीमत्या, दृष्ट: विलोकितः ।। ११९ ।। शब्दार्थः - इति-इस प्रकार, एतस्या:--राजीमती के, वाक्यम्-वचन को, चिरात्-चिरकाल तक, सफलय-पूरा करो, च-और, सद्य:-तत्काल, स्वम्-अपने, वेश्म-घर, आसाद्य - जाकर, नवरतरस:-नवीनके लिक्रीड़ा द्वारा, एनाम् ---इस ( राजीमती ) को, स्वस्थचित्ताम् - प्रसन्नचित, कुरुष्व-करो, या-जो ( राजीमती ), प्राक-पहले, तल्पे- शय्या पर, निशि-रात में, मोहात्-मोहवश, स्वप्ने-स्वप्न में, त्वाम्-तुम ( नेमि) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190