________________
१३० ]
नेमिदूतम्
जर्जराङ्गीम्, एनाम्, बालाम्, सत्वरम्, निजगृहान्, नय, च, कृपाः (सन् ), प्रीत्या, मधुरवचनाऽऽश्वासनाभिः, प्रातः, कुन्दप्रसवशिथिलम्, अस्याः, जीवितम्, धारयेथाः ।
तस्माद्वालामिति । यादवेन्द्र ! तस्मात् सम्भाव्य हे यादवेन्द्र ! तस्माद्धेतोः एवं मत्वा। दुस्सहैः स्मरशरचयः कष्टसाध्यैः, सोढुमशक्यैः वा मदनबाणसमूहैः। जर्जराङ्गीम् एनां बालां विदारितदेहाम् इमां राजीमतीम् । सत्वरं निजगृहान्नय शीघ्र स्ववासान् प्रति प्रापय । च, कृपाः प्रीत्या सकरुणः सन् प्रेम्णा । मधुरवचनाऽऽश्वासनाभिः मधुरवचनैः या आश्वासना-आश्वासकरणं ताभिरित्यर्थः । प्रातः कुन्दप्रसवशिथिलं प्रात्यूषिकमाध्यपुष्पदुर्बलम् । अस्याः जीवितं धारयेथाः राजीमत्याः जीवनं धारणं कुर्याः । धारयेथाः- धु+ विधिलिङि मध्यमपुरुषकवचने विभक्ति कार्यम् ) ।। १२१ ।।
शब्दार्थः - यादवेन्द्र !-हे यादवेन्द्र !, तस्मात्- इसलिए, सम्भाव्यऐसा मानकर, सम्भावना कर, दुस्सहैः-सहन करने में असमर्थ, स्मरशरचयैःकामदेव के बाणसमूह से, जर्जराङ्गीम्-जर्जर शरीरवाली, पीड़ित शरीर वाली, एनाम्-इस, बालाम्-राजीमती को, सत्वरम्- शीघ्र, निजगृहान्अपने निवासगृह को, नय-ले जाओ, च--और, कृपाः ( सन् )-दयायुक्त होकर, दया करते हुए, प्रीत्या-प्रीतियुक्त, स्नेहयुक्त, मधुरवचनाऽऽश्वासनाभिः-मधुरवचनों से आश्वासन के द्वारा, प्रात:-प्रात:कालिक, कुन्दप्रसवशिथिलम् खिले हुए कुन्द (चमेली) के फूल के समान दुर्बल, अस्या:-राजीमती के, जीवनम्---जीवन की, धारयेथा:- रक्षा करना।
अर्थः- हे यादवेन्द्र ! इसलिए ऐसा मानकर सहन करने में असमर्थ काम के बाणसमूह के द्वारा जर्जर शरीर वाली इस राजीमती को शीघ्र अपने निवास गृह ले जाओ तथा दया युक्त होकर स्नेहपूर्ण मधुरवचनों से आश्वासन के द्वारा प्रातःकालिक खिले हुए कुन्द (चमेली) पुष्प के समान दुर्बल राजीमती के जीवन ( प्राण ) की रक्षा करना ( अर्थात् प्राण की रक्षा करो)। त्वामस्याः किमिति नितरां प्रार्थये नाथ ! भूयो, ___ यस्मादीदृग्जगति महतां लक्षणं सुप्रसिद्धम् । स्नेहादेते न खलु मुखरा याचिताः सम्भवन्ति, । प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ १२२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org