Book Title: Nemidutam
Author(s): Vikram Kavi
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 183
________________ १३४] नेमिदूतम् अर्थः-सखी के द्वारा राजीमती के मनोभावों को कहने के बाद सहृदय नेमि ने एकाग्रचित्त पतिव्रता राजीमती को सुन्दर धर्मोपदेशके द्वारा सम्बोधित कर योग से सांसारिक सुखों से विरत कर मोक्षप्राप्ति के लिए अपना सङ्गिनी बनाया, क्योंकि उत्तम पुरुषों से की गई प्रार्थना किनकी अभीष्ट फल देने वाली नहीं होती। श्रीमान् योगावचलशिखरे केवलज्ञानमस्मिन् नेमिबोरगारगणैः स्तूयमानोऽधिगम्य । तामानन्दं शिवपुरि परित्याज्य संसारभाजां, भोगानिष्टानभिमतसुखं भोजयामास शश्वत् ॥ १२५॥ __ अन्वयः - अस्मिन्, अचलशिखरे, योगात्, केवलज्ञानम्, अधिगम्य देवोरगनरगणः, स्तूयमानः श्रीमान् नेमिः, ताम्, संसारभाजाम्, इष्टान्, भोगान्, परित्याज्य, शिवपुरि, अभिमतसुखम्, आनन्दम्, शश्वत्, भोजयामास । श्रीमान् योगादचलशिखरे इति । अथ अस्मिन् अचलशिखरे रामगिरी वा । योगात् केवलज्ञानमधिगम्य ध्यानात् केवलज्ञानं प्राप्य लब्ध्वा वा । देवोरगनरगण देवाश्च उरगाश्च नराश्च तेषां ये गणास्तैः स्तूयमानः वन्द्यमानः श्रीमान्नेमिः तां भाग्यवान्नेमिः निजसहचरी राजीमतीम् । संसारभाजाम् इष्टान् भोगान् सुखदुःखमोहस्वरूपां प्रियान् भोग्यपदार्थान् । परित्याज्य मोचयित्वा । शिवपुरि मोक्षपुर्याम् । अभिमतसुखम् आनन्दं निरन्तर सुखम्, यथा स्यात्तथा परमानन्दम् [ अभिमतसुखम्-अभिमतं सुखं यस्मिन् तद्यथा स्यात्तथा अभिमतसुखम् ( बहुब्री० )]। शश्वत् भोजयामास निरन्तरम् अनुभावयाम्बभूव ॥ १२५ ॥ शम्बा:- अस्मिन्-इस, अचलशिखरे-रामगिरि पर, योगात्-. योग से, ध्यान से, केवलज्ञानम्-केवलज्ञान, अधिगम्य-प्राप्त कर, जानकर, देवोरगनरगणः-देव-सर्प-नरों (किन्नर-किन्नरियों) द्वारा, स्तूयमानःस्तुति किये जाते हुए, श्रीमान्नेमिः-नेमिनाथ ने, ताम्-उस राजीमती को, संसारभाजाम्-सांसारिक सुख-दुःख-मोह स्वरूपा, इष्टान्-प्रिय, भोगान्भोगों को, परित्याज्य-छुड़ाकर के, शिवपुरि-मोक्ष की नगरी में, अभि १. भोगानिष्टानविरतसुखमि' ति पाठान्तरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190