Book Title: Nemidutam
Author(s): Vikram Kavi
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 180
________________ अन्वयः-(हे ) नाप !, भूयः, अस्याः; वर्षे, स्वाम्, नितराम्, किमिति, प्रार्थये, यस्मात्, जगति, महताम्, लक्षणम्, इदृग, सुप्रसिद्धम्, एते, याचिताः ( सन्तः ), स्नेहास्, खलु, मुखराः, न, सम्भवन्ति, हि, प्रणयिषु, ईप्सितार्थक्रिया, एव, सताम्, प्रत्युक्तम् । त्वामर्थेस्याः इति । नाथ ! भूयः अस्या: अर्थे हे नाथ ! पुनः राजीमत्याः कृते । त्वां नितरां भवन्तमत्यधिकम् । किमिति प्रार्थये याचे। यस्माद्धेतोः जगति अस्मिन् संसारे । महतां लक्षणं सज्जनानां गुणम् । इद्ग् सुप्रसिद्धम् एवं प्रख्यातमस्ति । एते याचिता: महान्तः प्रार्थिताः सन्तः । स्नेहात् खलु मुखरा: न ते प्रणयात् खलु वाचाला: न जायन्ते । हि प्रणयिषु यस्मात् प्रार्थिषु (विषये )। ईप्सितार्थक्रियव अभिलषित-कार्यकरणमेव । सतां प्रत्युक्तं सज्जनानां प्रतिवचनम् अभीष्ट-कार्य-सम्पादनमेव प्राथिषत्तरं भवतीति भाव: [ प्रत्युक्तम्-प्रति +/ वच् + क्तः + विभक्तिः ] ॥ १२२ ॥ शब्दार्थः - नाथ ! = हे नाथ !, भूयः ---पुनः, फिर, अस्याः -राजीमती के, अर्थे-लिए, त्वाम्-तुमसे, नितराम् -अत्यधिक, किमिति-क्या, प्रार्थये-याचना करूँ, यस्मात् -इसलिए कि, जगति-इस संसार में, इस लोक में, महताम्-बड़ों का, सज्जनों का, लक्षणम-गुण, इद्ग-इस प्रकार, सुप्रसिद्धम् -प्रसिद्ध है ( कि ), एते-सज्जनों से, याचिताः-याचना करने पर, स्नेहात्-वे स्नेह के कारण, खलु-यहाँ वाक्यालंकार के लिए प्रयुक्त है। मुखराः-वाचाल, न-नहीं, सम्भवन्ति-होते हैं, हि-क्योंकि, प्रणयिषुयाचकों के, ईप्सितार्थक्रिया-अभिलषित अर्थ का सम्पादन, एव-ही, सताम्--सज्जनों का, प्रत्युक्तम् -उत्तर हुआ करता है । अर्थः - हे नाथ ! पुनः राजीमती के लिए तुमसे अत्यधिक क्या याचना करूं, इसलिए कि इस संसार में सज्जनों का गुण ( लक्षण ) इस प्रकार प्रसिद्ध है - सज्जनों से याचना करने पर वे स्नेह के कारण वाचाल नहीं होते हैं, क्योंकि याचकों के अभिलषित अर्थ का सम्पादन ही सज्जनों का प्रत्युत्तर हुआ करता है। गत्वा शोनं स्वपुरमतुलं प्राप्य राज्यं विलोक्यां, कीति शुभ्रां वितनु सुहृदां पूरयाशां च पित्रोः । राजीमत्या सह नवधनस्येव वर्षासु भूयो, मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥१२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190