Book Title: Nemidutam
Author(s): Vikram Kavi
Publisher: Parshwanath Shodhpith Varanasi
View full book text
________________
५६ ]
नेमिदूतम्
उच्चभिन्नाञ्जनतनुरुचौ हारिनोरं रथस्थे
तस्यास्त्वय्युत्तरति सरितो यादवेन्द्र ! प्रवाहम् । वोक्षिष्यन्ते क्षणमनिमिषा व्योमभाजोऽतिदूरा
देकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ५० ॥
अन्वयः -- यादवेन्द्र ! तस्याः, सरितः, हारिनीरम्, प्रवाहम्, उत्तरति ( सति ), भिन्नाञ्जनतनुरुचौ, त्वयि, रथस्थे, उच्चैोमभाजः, क्षणम्, अनिमिषा, अतिदूराद्, एकम्, स्थूलमध्येन्द्रनीलम्, भुवः मुक्तागुणमिव, ( त्वाम् ) वीक्षिष्यन्ते ।
उच्चभिन्नाञ्जनेति । यादवेन्द्र ! तस्याः सरितः हारिनीरं प्रवाहं हे नाथ ! भद्रायाः नद्याः मनोहारिजलमोघम्, उत्तरति सति । भिन्नाञ्जनतनुरुचौ-भिन्नमदितं यदंजनं तद्वत्वपुरुचिः-शरीरकान्तिर्यस्य स तस्मिन् नेमी इत्यर्थः । त्वयि रथस्थे उच्चैयॊमभाजः क्षणमनिमिषा भवति ने मौ इति भावः, स्यन्दनारूढे कुलीनः गगनचारिणो ( व्योमभाजः-बहुब्री० ) मुनिदेवसिद्धविद्याधरादयः मुहूर्त निमेषरहिता सन्तः । अतिदूरादेकं स्थूलमध्येन्द्रनीलं भद्रायाः प्रवाह विप्रकृष्टत्वादेकयष्टिकं तथा पृथुमध्यमणीभूतेन्द्रनीलम् ( मध्यश्चासौ इन्द्रनील:-मध्येन्द्रनील:, कर्मधा०, स्थूल: मध्येन्द्रनीलो यस्य तम्-स्थूलमध्येन्द्रनीलम्, बहुब्री० ) । भुवः मुक्तागुणमिव वीक्षिष्यन्ते पृथिव्याः मौक्तिकहारं यथा ( मुक्तायाः गुणम्-मुक्तागुणम्, १० तत्पु०) स्वामवश्यम् अवलोकयिष्यन्ति ॥ ५० ॥
शब्दार्थः-यादवेन्द्र ! -हे यादवेन्द्र !, तस्याः सरितः-उस सरिता के, हारिनीरम्-मनोहर जल, प्रवाहम्-प्रवाह को, उत्तरति-पार करते हुए, भिन्नाञ्जनतनुरुचौ-मर्दित अञ्जनवत् शरीरकान्तिवाले, त्वयि रथस्थे-तुम्हें रथारूढ़, उच्चैोमभाजः-कुलीन गगन में विचरण करने वाले ( सिद्ध आदि ), क्षणम्-क्षणभर, अनिमिषा-अपलक नेत्रों से, अतिदूरात्अधिक दूरी के कारण, एकम्-एक लड़ी वाली, स्थूलमध्येन्द्रनीलम्-मध्य में इन्द्रनीलमणि से युक्त, भुवः-पृथिवी की, मुक्तागुणमिव-- मोती की माला की तरह, वीक्षिष्यन्ते-देखेंगे।
अर्थः -हे यादवेन्द्र ! भद्रानदी के प्रवाह को पार करते हुए मदिताञ्जमवत्शरीरकान्तिवाले (अर्थात् नीलवर्णन वाले ) रथारूढ़ तुम्हें गगन में विचरण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190