Book Title: Nemidutam
Author(s): Vikram Kavi
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 165
________________ ११६ ] नेमिदूतम् सखी राजीमती, जनकसदने-पिता के गृह में, त्वद्वियोगात्-तुम्हारे ( नेमि. के ) वियोग के कारण, वासरान्–दिनों को, वर्षतुल्यान्- वर्ष के समान, नयन्त्याः ( सति )--व्यतीत करती हुई, तव सुखलव:-तुम्हारे क्रीड़ा सुख को, प्रवेशं न प्रपेदे-नहीं प्राप्त करके, तैः--उन, संकल्पैः- मनोरथों से, अन्तश्चित्ते-अन्तःकरण में, विशति-प्रवेश करती है। अर्थः - इस प्रकार से, वैरी देव के द्वारा रोक दिया गया है मार्ग जिसका, ऐसी दुःख में व्यथित शरीर वाली हमारी सखी राजीमती पिता के गृह में तुम्हारे वियोग के कारण दिनों को वर्ष के समान व्यतीत करती हुई तुम्हारे क्रीड़ा सुख को नहीं प्राप्त कर उन मनोरथों से तुम्हारे अन्तःकरण में प्रवेश करती है। प्राप्यानुज्ञामथ पितुरियं त्वां सहास्माभिरस्मिन्, सम्प्रत्यद्रो शरणमबला प्राणनाथं प्रपन्ना । अर्हस्येनां विषमविशिखाद्रक्षितुं त्वं हि कृच्छे, पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ १०६॥ अन्वयः -- अथ, इयम् अबला, पितुः, अनुज्ञां, प्राप्य, अस्माभिः, सह, सम्प्रति, अस्मिन्, अद्रौ, त्वाम्, प्राणनाथम्, शरणम्, प्रपन्ना, हि, त्वम्, एनाम्, कृच्छ्रे, विषमविशिखात्, रक्षितुम्, अर्हसि, सुलभविपदाम्, प्राणिनाम्, एतत्, एव, पूर्वाभाष्यम् । प्राप्यानुज्ञामथेति । अथ इयम् अबला अनन्तरम् इयं विरहपीडिता राजीमती। पितुः अनुज्ञां प्राप्य उग्रसेनस्य आज्ञामासाद्य । अस्माभिः सह सखीभिः सार्धम् । सम्प्रति अस्मिन् अद्रो अधुना एतस्मिन् रैवतकगिरौ ( रामगिरी )। त्वां प्राणनाथं भवन्तं नेमिनाथम् । शरणं प्रपन्ना शरणागता । हि त्वमेनां कृच्छ यतः भवान् राजीमती कष्टे । विषमविशिखात् उत्कटकामात् । रक्षितुमर्हसि त्रातुं समर्थोऽसि । सुलभविपदां प्राणिनां मुगमापत्तीनाम् [ सुलभा विपत् येषां ते सुलभविपदः ( बहुब्री० ) तेषाम् ] जन्तूनाम् । एतदेव पूर्वाभाष्यं कुशलमेव प्राक्कथनीयम् [ पूर्वमाभाष्यम् -पूर्वाभाष्यम् ( सुप्सुपा० ) ] ॥ १०९॥ शब्दार्थः - अथ-इसके बाद, इयम् - यह, अबला-विरहपीडिता राजीमती, पितुः -पिता की, अनुज्ञाम्-अनुमति को, प्राप्य-प्राप्त करके, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190