Book Title: Nemidutam
Author(s): Vikram Kavi
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 170
________________ नेमिदूतम् । १२१ रात्री निद्रामिति । रात्री कथमपि हे नाथ ! अहं, राजीमती इति भावः निशि महता कष्टेन । चिरात् निद्रां प्राप्य चिरकालेन सुप्तिमवाप्य । स्वप्ने भवन्तं स्वापे त्वां नेमिम् इति भावः लब्ध्वा आसाद्य । प्रणयवचनैः किंचिद् वक्तुं प्रीतिवाक्यैः किंचिद्वक्तु कथयितुम् । यावदिच्छामि यावत्समयम् अभिलषामि । तावत् प्राकृतैः तत्कालाऽवधि पुराकृतः । मे दुरितैः मम राजीमत्या इति भावः, पापैः । तस्याः विरामो निद्रायाः अवसानः व्यपगमः वा, भवति जायते । क्रूरः कृतान्तः निस्पृहः विधि: [ कृतः अन्तः येन सः कृतान्तः ( बहुब्री० )]। तस्मिन्नपि नौ स्वप्नेऽपि आवयोः, नेमिराजीमत्यो इति भावः । संगमं न सहते सहवासं न क्षमते ॥ ११३ ॥ शब्दार्थः - रात्री-रात में, कथमपि-किसी तरह, बड़ी कठिनाई से, चिरात्-अधिक देर से, निद्राम्-निद्रा को, प्राप्य-प्राप्त कर, स्वप्नेस्वप्न में, भवन्तम्-आपको ( नेमि को ), लब्ध्वा -प्राप्त करके, प्रणयवचनैः--प्रीति युक्त वाक्यों से, किंचित्-कुछ, वक्तुम् - कहने के लिए, यावत्-जब तक, इच्छामि-चाहती हूँ, तावत्-उसी समय, प्राककृतैःपूर्व में किये गये, दुरित:-पापों के कारण, तस्याः -निद्रा की, सुसुप्ति अवस्था की, विरामो भवति-समाप्ति हो जाती है, भंग हो जाती है, क्रूरः-निर्दय, कृतान्त:-देव, तस्मिन्नपि-उस स्वप्न में भी, नौ-हम दोनों के, सङ्गमम्-मिलन को, न- नहीं, सहते- बर्दास्त करता। ____ अर्थः - रात्रि में ( मैं ) किसी प्रकार देर से निद्रा को प्राप्त करके स्वप्न में आपको प्राप्त कर प्रीति-वाक्यों के द्वारा जब तक कुछ कहना चाहती है तभी पूर्व में किये गये मेरे पापों के कारण निद्रा भंग हो जाती है । निर्दय देव उस स्वप्न में भी हम दोनों ( राजीमती और नेमि ) के मिलन को नहीं बर्दास्त करता। मन्नाथेन ध्रुवमवजितो रूपलक्षम्या तपोभि स्तद्वैरान्मामिषुभिरबला हन्त्यशक्तो मनोभूः । दृग्भ्यां तप्तेष्विति मम निशि स्रस्तरे चिन्तयन्त्या, मुक्तास्थूलास्तरुकिसलयेष्वभुलेशाः पतन्ति ॥ ११४ ॥ अम्बयः - मन्नाथेन, रूपलक्ष्म्या, तपोभिः, ( च ), ध्रुवम्, अवजित: १. मलप्लेविती' ति पाठान्तरम् । . - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190