Book Title: Nemidutam
Author(s): Vikram Kavi
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 166
________________ नैमिदूतम् [११७ अस्माभिः -हम लोगों के, सह–साथ, सम्प्रति-- अब, इस समय, अस्मिन्इस, अद्री-पर्वत पर, त्वाम् -तुम, प्राणनाथम् -प्राणनाथ नेमि के, शरणम्शरण में, आश्रय में, प्रपन्ना-आयी है, हि-क्योंकि, त्वम्-तुम, एनाम्इसकी, कृच्छ्-कष्ट में, विषमविशिखात्-उत्कट कामपीड़ा से, रक्षितुम्रक्षा करने के लिए अर्हसि-समर्थ हो, सुलभ विपदाम् -विपत्तियों को प्राप्त करने वाले, प्राणिनाम्-प्राणियों के लिए, एतदेव-कुशलप्रश्न ही, पूर्वाभाष्यम्-प्रारम्भ में पूछने योग्य होता है। अर्थः -- इसके बाद, विरहपीडिता यह राजीमती पिता की अनुमति प्राप्त कर हम लोगों के साथ इस समय इस पर्वत पर तुम्हारे शरण में आयी है; क्योंकि तुम इसकी, कष्ट में, उत्कट कामपीड़ा से रक्षा करने में समर्थ हो । विपत्तियों को प्राप्त करने वाले प्राणियों से पहले कुशल ही पूछना चाहिए । धर्मज्ञस्त्वं यदि सहचरीमेकचित्तां च रक्तां, कि मामेवं विरहशिखिनोपेक्ष्यसे दह्यमानाम् । तत्स्वीकारात्कुरु मयि कृपां यादवाधीश ! बाला, त्वामुत्कण्ठाविरचितपदं मन्मुखेनेवमाह ॥ ११० ॥ अन्वयः -- यदि, त्वम्, धर्मज्ञः, च, एकचित्ताम्, रक्ताम्, विरहशिखिना, दह्यमानाम्, माम् सहचरीम्, एवम्, किम्, उपेक्ष्यसे, यादवाधीश ! बाला, उत्कण्ठाविरचितपदम्, इदम्, मन्मुखेन, त्वाम् आह, तत्स्वीकारात्, मयि, कृपाम्, कुरु । धर्मज्ञस्त्वमिति । यदि त्वं धर्मज्ञः हे नाथ ! चेत् भवान् जीवदयालक्षणधर्मज्ञाता, वर्तते इति शेषः । चैकचित्तां रक्तां तर्हि पुनः एकस्मिन् एव भवल्लक्षणे प्रिये चित्तं-मनो यस्याः सा एकचित्तां ताम् अनुरागवतीम् । विरहशिखिना दह्यमानां वियोगाग्निना दग्धमाणम् । मां सहचरी सहगामिनीं; राजीमतीम् इति भावः । एवं किमुपेक्ष्यसे अनेन प्रकारेण किमर्थमुपेक्षां कुरुषे । यादवाधीश ! बाला उत्कण्ठाविरचितपदं हे नेमे ! राजीमती औत्सुक्य निर्मितपदम् [ उत्कण्ठया विरचितानि पदानि यस्य तत्- उत्कण्ठाविरचितपदम् ( बहुब्री० ) ] । इदं मन्मुखेन त्वामाह अग्रवक्ष्यमाणं मदाननेन भवन्तं, नेमि ब्रवीति । तत्स्वीकारात् मयि राजीमत्यङ्गीकारात् राजीमत्योपरि । कृपां कुरु दयां कुरुष्व ॥ ११० ॥ सम्बार्थः -- यदि--अगर, यदि, त्वम् --तुम, धर्मज्ञः--धर्म को जानने Jain Education International www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190