Book Title: Nemidutam
Author(s): Vikram Kavi
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 157
________________ १०८1 नेमिदूतम् अन्वयः - एतस्मिन्नपि, मृगदृशः, अस्याः, ताम्, असह्यावस्थाम, प्रेक्ष्य, याते, पुरः, विस्तरादेतदेव, कथयति ( सति ), दुहितुः, दुःखात्, दृग्भ्याम्, अच्छिन्नधारम्, वाष्पम्, असृजत्, प्रायः, आन्तिरात्मा, सर्वः, करुणावृत्तिः, भवति । प्रेक्ष्यतस्मिन्नपि इति । एतस्मिन्नपि हे यादवेश ! मात्रा प्रेषितो कञ्चुक्यपि। मृगदृशः अस्याः मृगनयनीराजीमत्याः । तामस ह्यावस्थाम् पूर्वोक्तां कठिनदशाम् । प्रेक्ष्य याते अवलोक्य आगते सति । पुरो विस्तरादेतदेव शिवायाः सम्मुखं यत्किञ्चित्तेन सौविदल्लेन दृष्टः तदखिलमेव इति भावः । कथयति (सति) विज्ञापिते सति । दुहितुः दुःखात् राजीमत्याः वेदनात् । दृग्भ्यामच्छिन्नधारं लोचनाभ्यामत्रुटितप्रवाहम् । वाष्पमसृजत् अस्रममुञ्चत् । प्रायः आर्द्रान्तरात्मा बहुशः नर्महृदयः (आर्द्रः अन्तरात्मा यस्य सः आर्द्राऽन्तरात्मा, बहुब्री०) सर्वः करुणावृत्तिः निखिलः दयामयचित्तवृत्तिः [ करुणायां वृत्तिर्यस्य सः करुणा वृत्तिः, बहुबी० ], भवति वर्तते ॥ १०१ ॥ शब्दार्थ:-एतस्मिन्नपि-यह सौविदल्ल ( कञ्चुकी ) भी, मृगदृशःमृगलोचनी, अस्याः-राजीमती की, ताम्-उस, असह्यावस्थाम्— दयनीय दशा को, प्रेक्ष्य-देखकर, याते ( सति )- लौटकर, पुर:-( माता के ) सम्मुख, आगे, विस्तरादेतदेव-विस्तारपूर्वक वर्णन्, कथयति ( सति )कहने पर, किया, दुहितुः-पुत्री ( राजीमती ) के, दुःखात्-दुःख से, दुःख के कारण दुःखी, दृग्भ्याम् नेत्रों से, अच्छिन्नधारम्-अविच्छिन्न, वाष्पम्आँसुओं को, असृजत्-बहाया, प्रायः-प्रायः, अक्सर, आन्तिरात्माकोमल हृदय वाले, सर्वः-सभी व्यक्ति, करुणावृत्तिः-करुणा से पूर्ण चित्त वाले, भवति-हुआ करते हैं। अर्थः - यह सौविदल्ल भी मृगनयनी राजीमती की उस विरहावस्था को देखकर, लौटकर ( उसकी माता शिवा के ) आगे विस्तारपूर्वक उस अवस्था का वर्णन किया, ( जिससे ) पुत्री की दुःख से दुखी माता ( शिवा ) ने अविच्छिन्न अश्रुप्रवाहित किया ( अर्थात् रोया ), ( क्योंकि ) कोमलहृदय नाले प्रायः सभी व्यक्ति करुणा से आर्द्रचित्त हुआ करते हैं । आहूयनामवददथ सा निर्दयो योऽत्यजत्त्वा मित्थं मुग्धे ! कथय किमियद्धार्यते तस्य दुःखम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190