Book Title: Nemidutam
Author(s): Vikram Kavi
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 159
________________ ११० ] नेमिदूतम् अन्तस्तापान मृदुभुजयुगं ते मृणालस्य दैन्यं, ____ म्लानं चैतन्मिहिरकिरणक्लिष्टशोभस्य धत्ते । प्लुष्टः श्वासैविरहशिखिना सद्वितीयस्तवायं, यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥ १०३ ॥ अन्वयः - ते, एतत्, मृदुभुजयुगम्, अन्तस्तापात्, म्लानम् ( सत् ), मिहिरकिरणक्लिष्टशोभस्य, मृणालस्य, दैन्यम्, धत्ते, द्वितीयः, सरसकदली. स्तम्भगौरः, तव, अयम्, ऊः, श्वास , प्लुष्टः, विरहशिखिना, सह, चलत्वम्, च, यास्यति । अन्तस्तापान् मृदुभुजयुगमिति । ते एतन्मृदुभुजयुगं हे मुग्धे ! तव एतकोमलबाहुद्वयम् । अन्तस्तापात् विरहदाहात् । म्लानं मिहिरकिरणक्लिषाशोभस्य श्रीहीनं सत् सूर्यरश्मिदग्धकान्ते: । मृणालस्य दैन्यं कमलनालस्य दीनताम्, धत्ते बिभर्ति । द्वितीयो सरसकदलीस्तम्भगौरः अपरो रसाईकदलीस्तम्भपाण्डुरः । रसेन सहित:-सरसः ( तुल्य० बहुब्री०) कदल्याः स्तम्भ:कदलीस्तम्भः (१० तत्० )। सरसश्चासौ कदलीस्तम्भ:-सरसकदलीस्तम्भः ( कर्म० ) सरसकदलीस्तम्भ इव गौर:-सरसकदलीस्तम्भगौरः ( उपमान कर्म० ) ] । तवायमूरुः तेऽसौसक्थि । श्वासप्लुष्ट: विरहनिश्वासैर्दग्धः सन् । विरहशि खिना सह वियोगाग्निना साकम् । च चलत्वं यास्यति च स्पन्दनं प्राप्स्यति ।। १०३ ।।। शब्दार्थः - ते-तुम्हारी, एतत्-यह, मृदुभुजयुगम्--कोमल बाहु (बाँह ) युगल, अन्तस्तापात्-विरहाग्नि के ताप से, म्लानं ( सत )म्लान होकर, मिहिरकिरणक्लिष्टशोभस्य–सूर्य की किरण से दग्ध कान्ति वाली, मृणालस्य-कमलनाल की, दैन्यम् -दीनता को, धत्ते-धारण करती है, द्वितीयः- दूसरा, सरसकदलीस्तम्भगौर:-रस से आर्द्र केले के स्तम्भ के समान गोरी, तब-तुम्हारी, अयम्-यह, ऊरु:---जाँघ, श्वासैः-(विरह ) निश्वास से, प्लुष्ट:-दग्ध होकर, विरहशिखिना-विरहाग्नि के, सहसाथ, चलत्वम्-चञ्चलता को, च-तथा, यास्यति-प्राप्त करेगी, प्राप्त हो गया है। अर्थः - (हे मुग्धे ! ) तुम्हारी यह कोमल बाहुद्वय विरहाग्नि के ताप से मलिन होकर सूर्य की किरण से मलिन शोभावाली कमल-नाल की दीनता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190