________________
११० ]
नेमिदूतम्
अन्तस्तापान मृदुभुजयुगं ते मृणालस्य दैन्यं, ____ म्लानं चैतन्मिहिरकिरणक्लिष्टशोभस्य धत्ते । प्लुष्टः श्वासैविरहशिखिना सद्वितीयस्तवायं,
यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥ १०३ ॥
अन्वयः - ते, एतत्, मृदुभुजयुगम्, अन्तस्तापात्, म्लानम् ( सत् ), मिहिरकिरणक्लिष्टशोभस्य, मृणालस्य, दैन्यम्, धत्ते, द्वितीयः, सरसकदली. स्तम्भगौरः, तव, अयम्, ऊः, श्वास , प्लुष्टः, विरहशिखिना, सह, चलत्वम्, च, यास्यति ।
अन्तस्तापान् मृदुभुजयुगमिति । ते एतन्मृदुभुजयुगं हे मुग्धे ! तव एतकोमलबाहुद्वयम् । अन्तस्तापात् विरहदाहात् । म्लानं मिहिरकिरणक्लिषाशोभस्य श्रीहीनं सत् सूर्यरश्मिदग्धकान्ते: । मृणालस्य दैन्यं कमलनालस्य दीनताम्, धत्ते बिभर्ति । द्वितीयो सरसकदलीस्तम्भगौरः अपरो रसाईकदलीस्तम्भपाण्डुरः । रसेन सहित:-सरसः ( तुल्य० बहुब्री०) कदल्याः स्तम्भ:कदलीस्तम्भः (१० तत्० )। सरसश्चासौ कदलीस्तम्भ:-सरसकदलीस्तम्भः ( कर्म० ) सरसकदलीस्तम्भ इव गौर:-सरसकदलीस्तम्भगौरः ( उपमान कर्म० ) ] । तवायमूरुः तेऽसौसक्थि । श्वासप्लुष्ट: विरहनिश्वासैर्दग्धः सन् । विरहशि खिना सह वियोगाग्निना साकम् । च चलत्वं यास्यति च स्पन्दनं प्राप्स्यति ।। १०३ ।।।
शब्दार्थः - ते-तुम्हारी, एतत्-यह, मृदुभुजयुगम्--कोमल बाहु (बाँह ) युगल, अन्तस्तापात्-विरहाग्नि के ताप से, म्लानं ( सत )म्लान होकर, मिहिरकिरणक्लिष्टशोभस्य–सूर्य की किरण से दग्ध कान्ति वाली, मृणालस्य-कमलनाल की, दैन्यम् -दीनता को, धत्ते-धारण करती है, द्वितीयः- दूसरा, सरसकदलीस्तम्भगौर:-रस से आर्द्र केले के स्तम्भ के समान गोरी, तब-तुम्हारी, अयम्-यह, ऊरु:---जाँघ, श्वासैः-(विरह ) निश्वास से, प्लुष्ट:-दग्ध होकर, विरहशिखिना-विरहाग्नि के, सहसाथ, चलत्वम्-चञ्चलता को, च-तथा, यास्यति-प्राप्त करेगी, प्राप्त हो गया है।
अर्थः - (हे मुग्धे ! ) तुम्हारी यह कोमल बाहुद्वय विरहाग्नि के ताप से मलिन होकर सूर्य की किरण से मलिन शोभावाली कमल-नाल की दीनता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org