________________
नेमिदूतम्
[ १११
को धारण करती है तथा रस से आई केले के स्तम्भ के समान गोरी तुम्हारी . दोनों जाँघ (विरह ) निश्वास से दग्ध होकर विरहाग्नि के साथ चञ्चलता को प्राप्त कर लिया है। प्राप्त हो गया है । वत्से ! शोकं त्यज भज पुनः स्वच्छतामिष्टदेवाः
कुर्वन्त्येवं प्रयतमनसोऽनुग्रहं ते तथामी। . . . भर्तुर्भूयो न भवति रहः संगतायास्तथा ते,
सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ १०४ ॥ अन्वयः - ( हे ) वत्से !, शोकम्, त्यज, पुनः, स्वच्छताम्, भज, एवम्, अमी, इष्टदेवाः, प्रयतमनसः ( सन्त: ), ते, तथा, अनुग्रहम्, कुर्वन्तु, तथा, भूयः, ते, भर्तुः, रहः, संगतायाः, गाढोपगूढम्, सद्यः, कण्ठच्युतभुजलताग्रन्थि, न, भवति ।
वत्से ! शोकमिति । वत्से ! शोकं त्यज हे पुत्रि ! विरहजन्यदैन्यं मुञ्च । पुनः स्वच्छतां भज च प्रसन्नतां लभस्व। एवम् अमी इष्ट देवाः तथा अभीष्ट देवताः। प्रयतमनसः सोत्साहचेतसः सन्तः । तथा अनुग्रहं कुर्वन्तु च कृपां कुर्वताम् । तथा भूयो ते यस्मात् पुनः तव, राजीमत्या इति भावः, । भर्तुः रहः संगतायाः नेमेः निर्जने एकान्ते वा मिलितायाः गाढोपगूढं सद्यः दृढाऽऽलिङ्गितं [ गाढञ्च तदुपगूढम्-गाढोपगूढम् ( कर्मधा० ) ] तत्क्षणम्। कण्ठच्युतभुजलताग्रन्थि गल स्रस्तबाहुवल्लीग्रन्थ नम् [ कण्ठात् च्युतः-कण्ठच्युतः ( पं० तत्० ) भुजौ लते इव भुजलते ( उपमित कर्मधा० ) भुजलतयोः ग्रन्थिःभूजलताग्रन्थिः ( ष० तत् )। सद्यः कण्ठच्युतः-सद्यःकण्ठच्युतः ( सुप्सुपा०) सद्यः कण्ठच्युतो भुजलताग्रन्थिः यस्य तत्-सद्यः कण्ठच्युतभुजलताग्रन्थि ( बहुब्री० )] । न भवति मा स्यात् ।। १०४ ।।। ___ शब्दार्थः - वत्से-पुत्रि ! शोकम् - दुःख को, त्यज- छोड़ो, पुनःफिर, पुनः, स्वच्छताम् -प्रसन्नता को, भज-प्राप्त करो, एवम्, अमी-ये, इष्टदेवा: -अभीष्ट देवता, प्रयतमनसः ( सन्त: )-सोत्साहचित से, सोत्साहहृदय से, ते-तुम्हारे ऊपर तथा—उस प्रकार से, अनुग्रहम्-कृपा, कुर्वन्तुकरें, तथा-जिससे, भूयः -- पुनः, फिर, ते-तुम्हारे, भर्तुः-पति का, रहःएकान्त में, संगतायाः-मिलन से, गाढोपगूढम् - कस कर किया गया आलिंगन, सद्यः-उसी क्षण, कण्ठच्युतभुजलताग्रन्थि- गले में बंधी लताओं जैसी भुजाओं का बन्धन विच्छिन्न, न-नहीं, भवति-हो जाय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org