Book Title: Nemidutam
Author(s): Vikram Kavi
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 158
________________ नेमिदूतम् [१०९ त्यक्त्वा लोलं नयनयुगलं तेऽरुणत्वं रुदत्या मोनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ १०२ ॥ अन्वयः - अथ, सा, एनाम्, आहूय, अवदत्, मुग्धे !, यः, निर्दयः; इत्थम्, त्वाम्, अत्यजत्, तस्य, इयत्, दुःखम्, किम्, धार्यते, रुदत्याः, ते, लोलम्, नयनयुगल म्, अरुणत्वम्, त्यक्त्वा , मीनक्षोभात्, चलकुवलयश्रीतुलाम्, एष्यति, इति। आहूयनामिति । अथ सा हे नृपते ! अनन्तरं राजीमत्याः अम्बा, शिवा इति भावः । एनामाहूय अवदत् राजीमतीमकार्य अकथयत् । मुग्धे ! यो निर्दयः नेमिः दयारहितः । इत्थम्-बहुभिः विज्ञप्तिवाक्यैः प्रसादितोऽपि इत्यर्थः । त्वाम् अत्यजत् राजीमतीम् अमुञ्चत् । तस्य इयदुःखं नेमेः बहुना बहुशः वा क्लेशम् । किं धार्यते किमर्थमुह्यते । रुदत्यास्ते लोलं नयनयुगलं पश्य विलपत्यास्तव चपलम् अक्षिद्वयम् । अरुणत्वं त्यक्त्वा रक्तत्वं विहाय । मीनक्षोभात् मत्स्यसञ्चरणात् (मीनः क्षोभ:-मीनक्षोभः, तृ० तत्०, तस्मात् )। चलकुवलयश्रीतुलां चञ्चलनीलपद्मशोभोपमाम् [चलञ्च तत् कुवल. यम् ( कर्मधा० ) तस्य श्री चलकुवलयश्री (ष० तत्० ) तस्याः तुलाम्चलकुवलयश्रीतुलाम्, ( १० तत्०)] । एष्यतीति गमिष्यतीति ।। १०२ ॥ शब्दार्थ - अथ-इसके बाद, सा-वह ( शिवा ), उसने, एनाम्राजीमती को, आहूय-बुलाकर, अवदत्-कहा, मुग्धे-हे भोली-भाली राजीमती, यः-जो, जिसने, निर्दयः-निर्दयी ने, इत्थम्-इस प्रकार से, त्वाम्--तुमको, अत्यजत्--छोड़ दिया है, तस्य--उस (नेमि ) का, इयत्इतना अधिक, दुःखम् --दुःख, किम्,--क्यों, धार्यते-करती हो, रुदत्या:विलाप के कारण, ते-तुम्हारे, लोलम्-चञ्चल, नयन युगलम्-नेत्रद्वय; अरुणत्वम् - लालिमा का, त्यक्त्वा-त्याग कर, मीनक्षोभात्-मछली के हिलने-डुलने से, चलकुवलयश्रीतुलाम्-चञ्चल नीलकमल की शोभा की उपमा को, एष्यतीति-प्राप्त हो गया है। अर्थः -- इसके बाद, माता ने इस राजीमती को बुलाकर कहा-हे मुग्धे ! जिस निर्दयी ने इस प्रकार से ( अनुनय करने पर भी ) तुमको छोड़ दिया उसका इतना अधिक दुःख क्यों करती हो ? ( देखो ) रोने के कारण तुम्हारा चञ्चल, नेत्रयुगल रक्तिमा का परित्याग कर मछली के हिलने-डुलने से चञ्चल नीलकमल की शोभा की समता को प्राप्त हो गया है । Jain Education International For Private & Personal Use Only. www.jainelibrary.org

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190