Book Title: Nemidutam
Author(s): Vikram Kavi
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 156
________________ नेमिदूतम् यत् उक्तम्, ( तत् ) निखिलम्, अचिरात्, ते, प्रत्यक्षम् जातम् । वृतान्तेऽस्मिनिति । अस्याः मातुः हे राजन् ! अनन्तरं राजीमत्याः मातुः शिवायाः पुर इति भावः । अस्मिन् वृतान्ते राजीमत्यनंगीकाररूपे, कथिते ज्ञापिते सति । तदनु एतद्वृत्तं श्रवणानन्तरम् एतच्चरित्रम्, ज्ञातुं वेदितुम् । निशि तया, रात्री मात्रा । मया सख्या सह सार्धम् । सौविदल्लः प्रेषितः कञ्चुकी प्रेरितः । अयमपि तां दशां पश्यन् सौविदल्लोऽपि राजीमत्याः पूर्वोक्तामवस्थामवलोकयन् । तदा ऊचे कथवामास । भ्रातः मया यत् उक्तं हे सखि ! सौविदल्लेन तद्दीनदशादिकं यत् कथितम् । निखलमचिरात् तत्सम्पूर्ण त्वरितम् । ते प्रत्यक्षं जातं तव नेत्रसम्मुखं अक्षं प्रति इति प्रत्यक्षम् ( अत्यादय: क्रान्ताद्यर्थं द्वितीययेति समासः ) भविष्यतीति अर्थः ॥ १०० ॥ A दशाम् — स्थिति को, ऊचे - - शब्दार्थ : --अस्याः -- इस ( राजीमती ) की, मातुः - माता शिवा को, अस्मिन् वृत्तान्ते - राजीमती के अनंगीकार रूपी कथा, कथिते ( सति ) -- कहने पर, तदनु-- पश्चात्, एतद्वृत्तम् -- इस वृत्तान्त को, इस घटना को, ज्ञातुम् — जानने के लिए, निशि- रात में, तया - राजीमती की माता द्वारा, मया सख्या सह - मेरी सखी के साथ, सौविदल्लः – कञ्चुकी को, प्रेषित:भेजा गया । अयमपि - यह सौविदल्ल भी, ताम् — उस अवस्था को, पश्यन् — देखते हुए, देखकर, च- पुनः, कहा, भ्रातः - हे सखि, मया – मैंने, यत् - जो कुछ भी, निखिलम् - वह सभी, अचिरात् - शीघ्र ही, ते तुम्हारे, के सामने, जातम् आएगा । अर्थः इस राजीमती की माता को राजीमती के परित्याग रूपी वृत्तान्त को कहने पर पश्चात् इस वृत्तान्त को जानने के लिए रात्रि में उसकी माता ने मेरी सखी के साथ कञ्चुकी को भेजा । यह कञ्चुकी भी उस ( राजीमती की अनादर रूपी ) अवस्था को देखते हुए पुनः तब कहा - हे सखि ! मैंने जो कुछ भी कहा है ( उसकी दीन-दशादि का वर्णन किया है, वह सब ) पूरा का पूरा शीघ्र ही तुम्हारी आँखों के सामने आएगा । प्रेक्ष्येतस्मिन्नपि मृगदृशस्तामसह्यामवस्था मस्या याते कथयति पुरो विस्तरादेतदेव | - Jain Education International तदा For Private & Personal Use Only -- तब, [ १०७ दुग्भ्यां दुःखाद्दुहितुरसृजद्वाष्प मच्छिन्नधारं, प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ १०१ ॥ उक्तम् — कहा है, प्रत्यक्षम् — आँखों www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190