________________
१०८1
नेमिदूतम्
अन्वयः - एतस्मिन्नपि, मृगदृशः, अस्याः, ताम्, असह्यावस्थाम, प्रेक्ष्य, याते, पुरः, विस्तरादेतदेव, कथयति ( सति ), दुहितुः, दुःखात्, दृग्भ्याम्, अच्छिन्नधारम्, वाष्पम्, असृजत्, प्रायः, आन्तिरात्मा, सर्वः, करुणावृत्तिः, भवति ।
प्रेक्ष्यतस्मिन्नपि इति । एतस्मिन्नपि हे यादवेश ! मात्रा प्रेषितो कञ्चुक्यपि। मृगदृशः अस्याः मृगनयनीराजीमत्याः । तामस ह्यावस्थाम् पूर्वोक्तां कठिनदशाम् । प्रेक्ष्य याते अवलोक्य आगते सति । पुरो विस्तरादेतदेव शिवायाः सम्मुखं यत्किञ्चित्तेन सौविदल्लेन दृष्टः तदखिलमेव इति भावः । कथयति (सति) विज्ञापिते सति । दुहितुः दुःखात् राजीमत्याः वेदनात् । दृग्भ्यामच्छिन्नधारं लोचनाभ्यामत्रुटितप्रवाहम् । वाष्पमसृजत् अस्रममुञ्चत् । प्रायः आर्द्रान्तरात्मा बहुशः नर्महृदयः (आर्द्रः अन्तरात्मा यस्य सः आर्द्राऽन्तरात्मा, बहुब्री०) सर्वः करुणावृत्तिः निखिलः दयामयचित्तवृत्तिः [ करुणायां वृत्तिर्यस्य सः करुणा वृत्तिः, बहुबी० ], भवति वर्तते ॥ १०१ ॥
शब्दार्थ:-एतस्मिन्नपि-यह सौविदल्ल ( कञ्चुकी ) भी, मृगदृशःमृगलोचनी, अस्याः-राजीमती की, ताम्-उस, असह्यावस्थाम्— दयनीय दशा को, प्रेक्ष्य-देखकर, याते ( सति )- लौटकर, पुर:-( माता के ) सम्मुख, आगे, विस्तरादेतदेव-विस्तारपूर्वक वर्णन्, कथयति ( सति )कहने पर, किया, दुहितुः-पुत्री ( राजीमती ) के, दुःखात्-दुःख से, दुःख के कारण दुःखी, दृग्भ्याम् नेत्रों से, अच्छिन्नधारम्-अविच्छिन्न, वाष्पम्आँसुओं को, असृजत्-बहाया, प्रायः-प्रायः, अक्सर, आन्तिरात्माकोमल हृदय वाले, सर्वः-सभी व्यक्ति, करुणावृत्तिः-करुणा से पूर्ण चित्त वाले, भवति-हुआ करते हैं।
अर्थः - यह सौविदल्ल भी मृगनयनी राजीमती की उस विरहावस्था को देखकर, लौटकर ( उसकी माता शिवा के ) आगे विस्तारपूर्वक उस अवस्था का वर्णन किया, ( जिससे ) पुत्री की दुःख से दुखी माता ( शिवा ) ने अविच्छिन्न अश्रुप्रवाहित किया ( अर्थात् रोया ), ( क्योंकि ) कोमलहृदय नाले प्रायः सभी व्यक्ति करुणा से आर्द्रचित्त हुआ करते हैं । आहूयनामवददथ सा निर्दयो योऽत्यजत्त्वा
मित्थं मुग्धे ! कथय किमियद्धार्यते तस्य दुःखम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org