Book Title: Nemidutam
Author(s): Vikram Kavi
Publisher: Parshwanath Shodhpith Varanasi
View full book text
________________
९० ]
नेमिदूतम्
पुष्पाकोणं पुरि सह तदा यस्त्वया राजमार्ग,
यास्यत्युद्यद् ध्वजनिवसनं चन्दनांभश्छटांकम् । शौरि पीताम्बरधरमनु क्ष्माधरे मेघमेनं,
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥२४॥
अन्वयः - माधरे, उपान्तस्फुरिततडितम्, एनम्, मेघम्, प्रेक्ष्य, पुरि, तदा, चन्दनांभश्छटांकम्, उद्यद् ध्वज निवसनम्, पुष्पाकीर्णम्, राजमार्गम्, त्वया, सह, यः, यास्यति, त्वाम्, अनु, तम्, पीताम्बरधरम्, शौरिम्, एव, ( अहम् ), स्मरामि ।
पुष्पाकीर्णमिति । क्ष्माधरे उपान्तस्फुरिततडितं हे नाथ ! अस्मिन् पर्वते समीपस्फुरितविद्युतम् [ स्फुरिताः तडितः यस्य स स्फुरिततडित् ( बहुब्री० ) उपान्तेषु स्फुरिततडित्-उपान्तस्फुरिततडित् ( स० त० ) तम् ।। एनं मेघं प्रेक्ष्य एनं जलदं दृष्ट्वा । पुरि तदा चन्दनांभश्छटांकं तस्यां द्वारिकायां प्रवेशोत्सवे चन्दनांभसां याश्छटास्तासामंकचिह्न विद्यते यस्मिन्स तम् इत्यर्थः । उद्यध्वजनिवसनम् उच्छलद्पताकापटं वस्त्रं वा। पुष्पाकीर्णं राजमार्ग कुसमाच्छादितं नपतिपथम् । त्वया सह यो यास्यति भवता नेमिना इत्यर्थः, सह पीताम्बरधरः शौरिः गमिष्यति । त्वामनु अत एव भवन्तमनुलक्षीकृत्य तदनुगामित्वेनेत्यर्थः। तं पीताम्बरधरं शौरिमेव तं कृष्णमेव स्मरामि अहं राजीमती स्मरणङ्करोमि ॥ ८४ ॥
शब्दार्थ: - क्ष्माधरे-इस पर्वत पर, उपान्तस्फुरिततडितम्-छोरों पर चमकती हुई बिजली वाले, एनं मेघम्-इस मेघ को, प्रेक्ष्य-देखकर, पुरि-उस द्वारिका में, तदा-प्रवेश करने पर, चन्दनांभश्छटांकम्--चन्दन जल की आभा से चिह्नित, उद्यद् ध्वजनिवसनम्-लहराती हुई पताकावस्त्र, पुष्पाकीर्णम्-बिखरे हुए पुष्प युक्त, राजमार्गम्-नृपति के मार्ग पर, त्वया सह-तुम्हारे साथ, य:-पीतम्बरधारी कृष्ण, यास्यति-जायेंगे, त्वामनुतुम्हारा अनुगमन करने वाले, तम्-उस, पीताम्बरधरम् -पीताम्बरधारी, शौरिम्-कृष्ण को, एव–ही, स्मरामि-स्मरण करती हूँ। ____ अर्थः - ( हे नाथ ! ) इस पर्वत के समीप चमकती हुई बिजली वाले इस मेघ को देखकर, उस द्वारिका में प्रवेश करने पर चन्दन जल की आभा से चिह्नित लहराती हुई पताका वस्त्र, ( तथा ) बिखरे हुए पुष्प युक्त नृपति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190