________________
नेमिदूतम्
[७१
शम्बार्थः - पुरपरिसरे-नगर ( द्वारिका ) के समीप, केलिशैले - क्रीड़ापर्वत पर, यदूनाम्-यदुओं की, उद्यानम्-उद्यान ( बगीचा ) को, प्राप्य-प्राप्त करके, अग्रयायी-आगे-आगे चलते हुये, उत्सर्पद्भिः वीचिसंधैः-ऊपर को चलती हुई धारा समूहों के द्वारा, दिवः वर्त्मनः-आकाश मार्ग में, मणितटारोहणाय-मणितट पर चढ़ने के लिए, सोपानत्वम्-सीढ़ी के रूप में परिणत, दधत् इव-धारण करते हुए की तरह, गोमतीवारिगोमती नदी के जल को, पश्यन्-देखते हुए, विश्रामार्थम्-विश्राम के लिए ( मार्गजनित श्रम को दूर करने के लिए), क्षणम्-क्षण भर, अभिरति कुरु-रुक जाना। ____ अर्थः - नगर के समीप केलि पर्वत पर यदुओं की उद्यान को प्राप्त करके आगे-आगे ऊपर को चलती हुई धारा समूहों के द्वारा आकाश-मार्ग में मणितट पर चढ़ने के लिए सीढ़ी का काम करती हुई गोमती नदी की जल को देखते हुए, विश्राम के लिए क्षण भर रुक जाना। .
टिप्पणी - अग्रयायी-अन+या+ णिनिः + विभक्तिः । । तवासीनो मुररिपुयशो निश्चलः किन्नरोभिः,
___ शृण्वंस्तिष्ठः श्रुतिसुखकरं गीयमानं मुहूर्तम् । शब्दरश्मस्खलितरथमदुरैम्बुिराशेः,
___ क्रोडालोलाः श्रवणपरुषैजितैर्भाययेस्ताः ॥६५॥
अन्वयः --तत्र, आसीनः, किन्नरीभिः, गीयमानम्, श्रुतिसुखकरम्, मुररिपुयशः शृण्वन्, मुहूर्तम्, निश्चलः, तिष्ठः, ( तथा ), अश्मस्खलित रथजैः, अम्बुराशेः, मेदुरैः, शब्दैः, श्रवणपरुषैः, गजितैः क्रीडालोलाः, ताः न, भाययेः ।
तत्रासीनरिति । तत्रासीनः किन्नरीभिः गीयमानं हे नाथ ! त्वं तस्मिन् केलिपर्वते उपविष्ट: सन् किन्नरकामनीभिः स्तुत्यमानम् । श्रुतिसुखकरं मुररिपुयशः शृण्वन् श्रोत्रानुकूलं कर्णप्रियं वा विष्णुकीर्ति श्रवणविषयी कुर्वन् । मुहर्त निश्चल: तिष्ठः क्षणं गतिनिरोधं कुर्याः । अश्मस्खलित रथजैः-अम्बुराशेमेंदुरैर्शब्दैः तथा पाषाण संघट्टरथोत्पन्नजलधेपुष्टर्ध्वनिभिः । श्रवणपरुपैगंजितैः क्रीडालोला: ताः कर्णकटुभितनितैः [ श्रवणयोः परुषाणि-श्रवणपरुषाणि ( स० तत्० ) ] के लिचपलाः चञ्चलाः वा [ क्रीडायां लोला:-क्रीडालोलाः ( स० तत्०) ] किन्नर्यः । न भाययेः मा त्रासयेः ॥ ६५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org