________________
४८ ]
नेमिदूतम् ।
सुहृदामभ्युपेतार्थकृत्याः मित्राणामङ्गीकृत-क्रियाः [ अभ्युपेता अर्थस्य 'कृत्या यस्ते अभ्युपेतार्थकृत्याः ( बहुब्रीहि ) ], (जनाः), न खलु मन्दायन्ते नैव मन्दाः न विलम्बत इत्यर्थः [ 'लोहितादिडाभ्यः क्यः' इति 'वा क्यषः' इत्यात्मनेपदम् ] भवन्ति ॥ ४२ ।। ___ शब्दार्थः - यदुवरा:-यदुश्रेष्ठ, केशवाद्या:-केशवप्रभृति, पथि-मार्ग में, त्वाम्-तुमको, आयान्तम् -आते हुए, निशम्य-सुन करके, प्रीता:प्रसन्न होकर, तव-तुम्हारे, पितृसुखान्बन्धन्सौहृदान्-पितादि प्रमुखजनों तथा मित्रों को, नन्दयन्तः - आनन्दित करते हुए, सैन्यैः साकम् -सेना सहित, रथमभिमुखम् - रथ तुम्हारे सम्मुख, तूर्णम्-शीघ्र, प्रेषयिष्यन्ति-भेजेंगे, ( क्योंकि ) सुहृदाम् –मित्रों के, अभ्युपेतार्थकृत्या:-कार्य को ( करने के लिए ) अङ्गीकार कर लिया है, जिन्होंने ऐसे पुरुष, न खलु मन्दायन्तेकभी आलस्य नहीं करते हैं ।
अर्थः - यदुश्रेष्ठ केशवादि प्रभृति मार्ग में तुम्हारे आगमन को सुनकर, प्रसन्न हो तुम्हारे पितादि प्रमुखजनों तथा मित्रों को आनन्दित करते हुए, सैन्यसहित रथ तुम्हारे सम्मुख भेजेंगे ( क्योंकि ) जिन्होंने मित्रों के कार्यों को करना स्वीकार कर लिया है, वे पुरुष कभी आलस्य कहीं करते ।
टिप्पणी - अभ्युपेत - अभि + उपा/इ+ क्त, अङ्गीकार । कृत्याV+क्यप् + टाप, क्रिया । श्रुत्वा तोरे तदनुजलधेरागतं सोपहारो,
मान्यो मंत्री यदिबलपुराच्छीरिणस्त्वामुपैति । तस्यादेया स्वशयविहिता सत्क्रिया ते न चेत्स,
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ ४३ ॥
अन्वयः - तदनु, त्वाम्, जलधेः, तीरे, आगतम्, श्रुत्वा, यदिबलपुराच्छीरिणः, मान्यो मन्त्री, सोपहारः, उपति, तस्य, स्वशयविहिता, सत्क्रिया, ते आदेया, चेत्, न प्रत्यावृत्तः, त्वयि कररुधि, स, अनल्पाभ्यसूयः, स्यात् ।
श्रुत्वा तीरेति । तदनु त्वां जलधेः तीरे तदनुपश्चात् भवन्तं नेमि समुद्रस्य तटे । आगतं श्रुत्वा आगमनं निशम्य । यदि बलपुराच्छीरिणो मान्यो मन्त्री चेत् बलपुरात्सीरिनगरात् सीरिणः-बलभद्रस्य गौरवार्थी सचिवः । सोपहारो उपैति सोपायान् आगच्छति । तस्य स्वशयविहिता सत्क्रिया तदा मन्त्रिणः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org