________________
नेमिदूतम्
स्वपाणिनिर्मिता वस्त्रादिपूजा, ते आदेया त्वया ग्राह्या [ युष्मदस्मदोः षष्ठीचतुर्थीत्यादिषु विपरीतग्रहणात्क्वचिदन्यत्राप्यादेशः स्यादिति तृतीयायामपि ते इत्यादेशः । चेत् न प्रत्यावृत्तः यदि तन्न प्रत्यागतः [ प्रत्यावृत्तः-प्रति + आ. Vवत् +क्त ] । त्वयि कररुधि तहि भवति नेमी इत्यर्थः, करावरोधे सति स ते अनल्पाभ्यसूयः प्रकामेjः भवेत् ।। ४३ ॥
शब्दार्थः -- तदनु-पश्चात्, त्वाम्-तुम (नेमि ) को, जलधेःसमुद्र के, तीरे--तट पर, आगतम्--आया हुआ, श्रुत्वा-सुन करके, बलपुराच्छीरिण:-( यदि ) नगर से बलभद्र के, मान्यो मन्त्री-श्रेष्ठ सचिव, सोपहारो उपैति-उपहार के साथ आते हैं, (तो), तस्य-उस ( मन्त्री ) के, स्वशयविहिता-अपने हाथ से निर्मित, सक्रिया-वस्त्रादि पूजा, ते-तुम्हारे द्वारा, आदेया-ग्रहण कर लेना चाहिए, चेत्-यदि, न प्रत्यावृत्तःअङ्गीकार नहीं हुआ, ( तो ), त्वयि-तुम्हारे ( द्वारा), कररुधि-कर के रोके जाने पर, सः-वह, अनल्पाभ्यसूयः-अत्यधिक द्वेष वाले, स्यात्-हो 'जायेंगे।
अर्थः - इसके बाद तुमको समुद्र के तट पर आया हुआ सुनकर यदि नगर से बलभद्र के मन्त्री उपहार के साथ आते हैं ( तो ) उनके अपने हाथों से निर्मित वस्त्रादिपूजा को तुम ग्रहण कर लेना, ( क्योंकि ) यदि मन्त्री के सत्कार को तुमने स्वीकार नहीं किया तो तुम्हारे द्वारा कर के रोके जाने पर वे ( तुम्हारे प्रति ) अधिक क्रुद्ध हो जायेंगे। गच्छेर्वेलातटमनु ततस्तोयमुल्लासिमत्स्यं,
त्वत्संकाशच्छविजलनिधेस्तस्य पश्यन्रथस्थः । यः कामीव क्षणमपि सरित्कामिनीनां न शक्तो,
मोघीकर्तु चटुलशफरोद्वर्तनप्रेक्षितानि ॥४४॥
अन्वयः -- ततः, त्वत्संकाशच्छविजलनिधेः, तोयमुल्लासिमत्स्यम्, पश्यन्, तस्य, वेलातटमनु, रथस्थः, गच्छेः, यः, कामीव, सरित्कामिनीनाम्, बटुलशफरोद्वर्तनप्रेक्षितानि, मोघीकर्तुम्, क्षणमपि, न शक्तः ।
गच्छेर्वेलातटमनु इति । ततः त्वत्संकाशच्छविजलनिधेः तत्पश्चात् तव सन्निभाः कान्तिर्यस्य समुद्रस्य । तोयमुल्लासिमत्स्यं पश्यन् तस्य वेलातटमनु अवलोकयन् समुद्रस्य धारा-प्रवाहतीरमनुलक्षीकृत्य । रथस्थः गच्छेः त्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org