________________
नेमिदूतम्
[४७
स्तनितमुखरः गर्जनवाचाल: । मास्मभूः नो भव यतो हि ताः विक्लवाः तवदर्शनागन्तुमुत्सुकाः स्त्रियः भीरुका [विक्लवा:-वि/ क्लु+अच् +टाप् ] भवन्ति । अतः ता त्वया न भेतव्याः ॥ ४१ ॥
शब्दार्थः - तस्याः -उज्जयिनी के, पौरैः -नागरिकों द्वारा, उपहृतम्-लाये गये, रम्यं रथमास्थाय-मनोहर रथ पर बैठकर, यान्तम्जाते हुए, त्वाम् -तुमको, द्रष्टुम्-देखने के लिए, ग्राम्याः युवतयः-गावों की युवतियां, पथि-मार्ग में, उपैष्यन्ति-आ जायेंगी, तस्मात्-उस कारण से, अथिसार्थे कृत श्रीतोयोत्सर्गः-याचक समूह में श्री की वृष्टि से, उपलजःपाषण द्वारा ( पर ), चक्रस्खलनशब्दः-रथ के चक्के के चलने से उत्पन्न शब्द के द्वारा, स्तनितमुखरः-गर्जन से शब्दायमान्, मा-मत, स्मभूःहोना, क्योंकि, ता:- वे ग्राम्य युवतियाँ, विक्लवाः- डरपोक ( होती हैं )।
अर्थः - (हे नाथ ! ) उज्जयिनी के नगरवासियों द्वारा लाए गए सुन्दर रथ पर बैठकर जाते हुए, तुमको देखने के लिए गाँव की युवतियाँ रास्ते पर आ जाएँगी, इस कारण धनरूपी वर्षा के द्वारा याचक समूह को सन्तुष्ट करने वाले तुम, पाषाण पर चलते हुए रथ के चक्के से उत्पन्न शब्द के द्वारा अति कठोर ध्वनि मत करना ( क्योंकि ) वे युवतियाँ डरपोक होती हैं, अर्थात् युवतियों के आने पर तुम अपनी रथ की गति मन्द कर देना। त्वामायान्तं पथि यदुवराः केशवाद्याः निशम्य,
- प्रोता बन्धूंस्तव पितृमुखान्सौहृदानन्दयन्तः । साकं सैन्यैः रथमभिमुखं प्रेषयिष्यन्ति तूर्ण,
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ ४२ ॥ अन्वयः - यदुवराः, केशवाद्याः, पथि, त्वाम्, आयान्तम्, निशम्य, प्रीताः, तव, पितृमुखान्, बन्धून्सोहदान्, नन्दयन्तः, सैन्यः, साकम्, रथम, अभिमुखम्, तूर्णम् प्रेषयिष्यन्ति, सुहृदाम्, अभ्युपेतार्थकृत्याः, न मन्दायन्ते, खलु ।
त्वामायान्तमिति । यदुवरा: केशवाद्याः यदुप्रधानाः केशवप्रभृतयः । पथि त्वामायान्तं निशम्य मार्गे भवन्तमागच्छन्तं श्रुत्वा । प्रीता तव पितृमुखान्बन्धून्सौहृदान् हृष्टाः सन्तः भवतः समुद्रविजयश्रेष्ठान्बधूनसुहृदः, नन्दयन्तः मोदयन्तः, भवत्पुत्रः नेमिरागच्छतीतिभावः । सन्यः साकं रथमभिमुखं वाहिनीभिः सार्धं रथं ते सम्मुखम् । तूर्णं प्रेषयिष्यन्ति शीघ्र विसर्जयिष्यन्ति ।
Jain Education International
For.Private &Personal Use Only.
www.jainelibrary.org :