________________
नेमिदूतम् शब्दार्थः - तस्याः-उज्जयिनी के, द्याम्- आकाश को, स्पृशन्तीम्छूती हुई, एक्यं प्राप्य-ऊँचाई से एकत्व को प्राप्त, ताम्-उस, वरगृहततिम्श्रेष्ठगृहपंक्ति को, या-जो ( श्रेष्ठगृहपंक्ति), असितरजनिषु-कृष्णपक्षीय रात्रि में, प्रस्फुरद्रत्नदीपा:-चमकते हुए रत्नरूपी दीपों से, निहततिमिरव्योममार्गः-अन्धकार को समाप्त कर आकाश मार्ग में, प्रद्योतन्ते-देदीप्यमान् है, च-तथा, लोकै:-नगरनिवासिनी वनिताओं द्वारा, शान्तोद्वेगस्तिमितनयनम्-निर्भय होकर निश्चल आँखों से, दृष्टभक्तिः- देखी गयी है भक्ति जिनकी ( ऐसे ), भवान्-आप ( नेमि ), पश्यन् – देखते हुए, व्रजे:जाना।
अर्थः - हे नाथ ! अवन्ती के, आकाश को छूती हुई ऊँचाई से एकत्वभाव को प्राप्त, उस प्रधानमन्दिर पंक्ति को जो कृष्णपक्षीय रात्रि में चमकते हुए रत्नरूपी दीपों के द्वारा अन्धकार को समाप्त कर आकाश मार्ग में देदीप्यमान् है, ऐसी नगरनिवासिनी वनिताओं द्वारा निर्भय होकर निश्चल आँखों से देखी गई है भक्ति जिनकी, ऐसे आप (प्रधानमन्दिर पंक्ति को ) देखते हुए जाना। पौरस्तस्याः रथमुपहृतं रम्यमास्थाय यान्तं,
द्रष्टुं ग्राम्याः पथि युवतयस्त्वामुपैष्यन्ति तस्मात् । शब्दश्चक्रस्खलदुपलजैथिसार्थे-कृत श्री
तोयोत्सर्गस्तनितमुखरो मा स्म भूविक्लवास्ताः॥४१॥ अन्वयः -- तस्याः पौरैः, उपहृतम्, रम्यम् रथम् आस्थाय, यान्तम्, त्वाम्, द्रष्टुम्, ग्राम्याः, युवतयः, पथि, उपैष्यन्ति, तस्मात्, अथिसाथै-कृत श्रीतोयोत्सर्गः, उपलजैः, चक्रस्खलद्, शब्दः, स्तनितमुखरः, मा, स्मभूः, ( यतः ) ता: विक्लवाः ।
पौरैस्तस्येति । तस्याः पौरैः उपहृतम् उज्जयन्त्याः पुरवासीभिः आनीतम् । रम्यं रथमास्थाय यान्तं सुन्दररथमारुह्य गच्छन्तम् । त्वां द्रष्टुं भवन्तं नेमि पश्यतुम् । ग्राम्या: युवतयः कामिन्यः, पथि उपैष्यन्ति मार्गे आगमिष्यन्ति । तस्मात्, अथिसार्थे कृत श्रीतोयोत्सर्गः याचकसमूहे श्रिय एव तोयानि श्रीतोयानि कृतः श्रीतोयानामुत्सर्गो वितरणं येन स इत्यर्थः । उपलजैः चक्रस्खलद्शब्दैः पाषाणः चक्रेषु-रथाङ्गेषु स्खलन्तः-संश्लेषमासादयन्तः ध्वनिभिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org