________________
नेमिदूतम्
[ ४५
यात्पौरनार्यः--आश्चर्य के कारण नगरनिवासिनीस्त्रियां, तस्याम् -उस उज्जयिनी में, प्रातः-सूर्योदय काल, राजमार्गम् -नगर के मार्ग को, प्रयाति-जाते ( हुए ), कुवलयदलश्यामलाङ्गे-नीलकमल पत्र के सदृश श्याम शरीर वाले, त्वयि-तुम्हारे ऊपर, सलीला-लीला युक्त ( विलास युक्त ), मधुकरश्रेणिदीर्घान्कटाक्षान्-भ्रमरों की पंक्ति की तरह लम्बी कटाक्ष, न-नहीं, आमोक्ष्यन्ते-फेकेंगी।
अर्थः -- ( हे नाथ ! ) सौन्दर्य से कामदेव को तिरस्कृत करने वाले तुम्हारे रूप से अपहृत चित्त वाली आश्चर्य के कारण पुरनिवासिनी स्त्रियाँ, उस उज्जयिनी ( नगरी ) में, प्रातःकाल राजमार्ग पर जाते हुए नीलकमल पत्र के सदृश श्याम शरीर वाले, तुम्हारे ऊपर लीलायुक्त भ्रमरों की पंक्ति की तरह लम्बी कटाक्ष नहीं फेकेंगी, अपितु फेकेंगी। तस्याः पश्यन् वरगृहतति तां वजेद्या स्पृशन्ती,
मैक्यं प्राप्यासितरजनिषु प्रस्फुरद्रत्नदीपाः । प्रद्योतन्ते निहततिमिरव्योममागश्च लोकः,
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ ४०॥
अन्वयः - ( हे नाथ ! ) तस्याः, द्याम्, स्पृशन्तीम्, एक्यं प्राप्य, ताम्, वरगृहततिम्, या, असितरजनिषु, प्रस्फुरद्रत्नदीपाः, निहततिमिरव्योममार्गः, प्रद्योतन्ते च, लोकः, शान्तोद्वेगस्तिमितनयनम्, दृष्टभक्तिः, भवान्, ( तां ) पश्यन् व्रजे.।
तस्यां पश्यन्निति । तस्याः द्यां स्पृशन्तीम् उज्जयन्त्याः खमाश्लिष्यन्तीम् । एक्यं प्राप्य उच्चस्तरत्वादेकात्मकतां लब्ध्वा । तां वरगृहतति पुरं प्रधानमन्दिरपंक्तिम् । या असितरजनिषु प्रधानमन्दिरपंक्तिः कृष्णपक्षीय निच्सु । प्रस्फुरद्रत्नदीपाः निहततिमिरव्योममार्गः, प्रस्फुरन्ति-देदीप्यमानानि रत्नान्येवदीपा इति भावः, अपहृत्यान्धकाराकाशमार्गः । प्रद्योतन्ते दीप्यन्ते च लोकैः शान्तोद्वेगस्तिमितनयनं तथा नगरनिवासिनीभिः वनिताभिः इति भावः, विगतभयस्थिरनेत्रम् | शान्त उद्वेगो ययोस्ते शान्तोद्वेगे (बहब्रीहि ) अत एव स्तिमिते नयने यस्मिस्तत् यथा तथा ( बहुब्रीहि ) क्रियाविशेषणम् ] यथास्यात्तथा ( त्वम् )। दृष्टभक्तिः भवान् पश्यन् व्रजे: अवलोकितानुरागः [ ( दृष्टं वस्तु ) भक्तिरेव यस्य सः दृष्टभक्तिः (बहुव्रीहि ) ] त्वं नेमिः पूर्वोक्तां ताम् अवलोकयन् गच्छेः ॥ ४० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org