________________
४४ ]
नेमिदूतम्
स्थित, प्रथितमहिमा-प्रख्यात महिमा वाले, आद्यः देव:-आदि देव, त्वयातुम्हारे ( नेमि ) द्वारा, उपास्यः-उपासना के योग्य, यमनुपमम्-जिस अनुपम देव को, त्वम्-तुम, क्षणम्-क्षण भर, निरीक्ष्य-देखकर, ( तथा ) वारिवाहस्य-मेघ के, आमन्द्राणाम्-किञ्चिद् गम्भीर, गजितानाम्- गर्जन के, तुल्यान्-सदृश, पूजामुरजनिनदान्-पूजा के समय प्रयुक्त मृदंगादि की ध्वनियों को, शृण्वन्-सुनते हुए, अक्ष्णो:- नेत्रों का, अविकलम्सम्पूर्ण, फलम्-फल को, लप्स्यसे-प्राप्त करोगे। ___ अर्थः - हे भद्र ! उस उज्जयिनी में मन्दिर-स्थित प्रख्यात महिमा वाले आदि देव ( भगवान् शंकर ) तुम्हारे द्वारा उपासना के योग्य हैं, जिस अनुपम देव को देखकर तथा मेघ के हल्के गम्भीर गर्जन के समान पूजाकाल में उरज प्रभृति वाद्य-ध्वनियों को श्रवण का विषय करते हुए तुम्हारी आँखें सम्पूर्ण फल प्राप्त करेंगी। त्वद्रूपेणापहृतमनसो विस्मयात्पौरनार्यः,
सौन्दर्याधःकृत-मनसिजो राजमार्ग प्रयाति । प्रातस्तस्यां कुवलयदलश्यामलाङ्ग सलीला,
नामोक्ष्यन्ते त्वयि मधुकरणिदीर्घान्कटाक्षान् ॥ ३६॥
अन्वयः - ( हे नाथ ! ) सौन्दर्याधःकृतमनसिजः, त्वद्रूपेणापहृतमनसः, विस्मयात्पौरनार्यः, तस्याम्, प्रातः, राजमार्गम्, प्रयाति ( सति ), कुवलयदलश्यामलाङ्गे, त्वयि, सलीला, मधुकरश्रेणि दीर्घान्कटाक्षान्, न, आमोक्ष्यन्ते।
त्वद्रूपेणापहृतमनस इति । सौन्दर्याधःकृतमनसिजः शरीरसौभाग्यतिरस्कृतकामः । त्वद्रपेणापहृतमनसः भवतः नेमेः आकृतिनापहृतहृदः, विस्मयात्पौरनार्यः आश्चर्येण पौरस्त्रियः नगरनिवासिनीस्त्रियः इति भावः । तस्यां उज्जयन्त्यां प्रातः, राजमार्ग प्रयाति गच्छति सति । कुवलयदलश्यामलाङ्गे त्वयि नीलकमलपत्रकृष्णशरीरे भवति नेमौ इत्यर्थः । सलीला विलास सहिता। मधुकरणिदीर्घान्कटाक्षान् भ्रमरपंक्तीवायतानपाङ्गान् [ मधुकराणां श्रेणी मधुकर श्रेणी तद्वद्दीर्घान् मधुकरश्रेणिदीर्घान् - उपमानानि सामान्यवचनै रिति समासः ] । नामोक्ष्यन्ते न परित्यक्ष्यन्ति, अपितु परित्यक्ष्यन्ति इत्यर्थः ॥ ३९ ॥
शब्दार्थः - सौन्दर्याधःकृतमनसिजः - सुन्दरता से कामदेव को तिरस्कृत करने वाले, त्वद्रूपेणापहृतमनसः--तुम्हारे रूप से अपहृत हृदय वाली, विस्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.