________________
नेमिदूतम्
[ ४३
क्रीडानि युवतिस्नानतिक्तैर्मरुद्भिः – जल - क्रीडा में आसक्त युवतियों के स्नान से सुगन्धित वायु के द्वारा, अङ्गान्मार्गश्रमजलकणान् हरद्भिः - शरीर से मार्गपरिश्रम के कारण उत्पन्न स्वेदबिन्दुओं को दूर करने के द्वारा, समन्ताद्सभी तरफ से, सेव्यसे - ( तुम ) सेवित होगे ।
----
अर्थ: ( हे नाथ ! ) इस नगरी में, शिप्रानदी के तट के समीप स्थित उज्जयिनी के बगीचों के अधिक मकरन्दों को बहाने वाले मालती पुष्प की कलियों को खिलाते हुए तथा जल-क्रीडा में आसक्त युवतियों के स्नान से सुगन्धित शिप्रा नदी की वायु द्वारा शरीर से मार्गपरिश्रम के कारण उत्पन्न स्वेद - बिन्दुओं को दूर करने के द्वारा ( तुम ) सभी तरफ से सेवित होगे । तत्रोपास्यः प्रथितमहिमा नाथ ! देवस्त्वयाद्यः १,
प्रासादस्थः क्षणमनुपमं यं निरीक्ष्य त्वमक्ष्णोः । शृण्वन्पूजामुरजनिनदान्वारिवाहस्य तुल्या, नामन्द्राणां फलमविकलं लप्स्यसे गजितानाम् ॥ ३८ ॥
अग्वयः ( हे ) नाथ ! तत्र, प्रासादस्थः, प्रथितमहिमा, आद्यः देवः, त्वया, उपास्यः, यम्, अनुपमम् त्वम्, क्षणम्, निरीक्ष्य, वारिवाहस्य, आमन्द्राणाम् गर्जितानाम्, तुल्यान्, पूजामुरजनिनदान् शृण्वन् अक्ष्णोः, अविकलम्, फलम्, लप्स्यसे ।
तत्रोपास्य इति । नाथ ! तत्र प्रासादस्थ: हे नाथ ( भद्र ) ! उज्जयन्त्यां मन्दिरावस्थितः । प्रथितमहिमा आद्यो देवः प्रख्यातप्रसिद्धिर्कोति वा आदौ भवः देव इति शिव: [ केचित्तु आद्यो देवः शब्देन जिनः स्वीक्रियते यत् नोचितं प्रतिभाति, यतः आद्यः देवः शंकर इति सर्वे मन्यन्ते ] । त्वया उपास्यः नेमिना सेव्यः । यमनुपमं त्वं क्षणं निरीक्ष्य मन्दिरावस्थितः अनुपमं देवं नेमि: मुहूर्तमवलोक्य | वारिवाहस्य आमन्द्राणां गर्जितानां मेघस्य ईषद्गम्भीराणां स्तनितानां तुल्यान् । पूजामुरजनिनदान् शृण्वन् पूजार्थं ये मृदंगध्वनयस्तान् श्रवणविषयी कुर्वन् । अक्ष्णोः अविकलं फलं लप्स्यसे तव नेत्रयोः सम्पूर्ण पुण्यं प्राप्स्यसि
॥ ३८ ॥
शब्दार्थः
नाथ ! - भद्र !,
१. 'देवस्त्वया यः' इति पाठान्तरम् ।
Jain Education International
-
तत्र - वहाँ पर, प्रासादस्थ:- - मन्दिर
For Private & Personal Use Only
www.jainelibrary.org