________________
४२ ]
नेमिदूतम्
अग्रसोधेषु - प्रधान महलों में, खेदम् - परिश्रम को, कामम् — अपनी इच्छानुसार, नीत्वा - दूर कर, सन्निवासम् - निवास ( आराम ), कुर्या::--करना । अर्थ: हे नृपश्रेष्ठ ! (तुम ) उस विख्यात अवन्ती नगरी को प्राप्त करके नगरवासियों द्वारा किये गए अनेक प्रकार के पूजोपहार द्वारा ( सत्कृत होकर ) वस्त्रों से संवृत निर्मल शय्या पर सुन्दर स्त्रियों के पैरों में लगे महावर के चिह्न से चिह्नित प्रधान महलों में ( मार्गजन्य ) परिश्रम को अपनी इच्छानुसार दूर कर निवास करना ।
टिप्पणी
उपहार उप + हृ धातु + घञ् प्रत्यय ।
उद्यानानामुपतटभुवामुज्जयन्त्याः समंतादातन्वद्भिर्विपुल विगलन्मालतीजालकानि । अङ्गान्मार्गश्रमजलकणान्सेव्यसेऽस्यां हरद्भि
―
स्तो क्रीडानिरत युवतिस्नान तिक्तैर्मरुद्भिः ॥ ३७ ॥
अन्य : -- ( हे नाथ ! ) अस्याम् उपतटभुवाम्, उज्जयन्त्याः, उद्यानानाम्, विपुलविगलन्मालतीजालकानि, आतन्वद्भिः तोयक्रीडानि रतयुवतिस्नानतिक्तैः, मरुद्भिः, अङ्गान्मार्गश्श्रमजलकणान् हरद्भिः समन्ताद्, सेव्यसे ।
उद्यानानामिति । अस्याम् उपतटभुवां हे नाथ ! नगर्यां शिप्रायाः तटस्य समीपमिति उपतटं ( अव्ययीभावः ) तत्र भूरुत्पत्तिर्येषां तानि तेषाम् इति । उज्जयन्त्याः उद्यानानाम् आरामानाम् । विपुलविगलन्मालतीजालकानि विपुलविस्तीर्णानि विगलन्ति मकरन्दं क्षरन्ति, यानि मालतीनां नवकुड्मलानि तानि, आतन्वद्भिः विस्तारयद्भि: ( बहुब्रीहि ) । तोयक्रीडानिरतयुवतिस्नानतिक्तमरुद्भिः जलक्रीडातत्परवनिताऽवगाहन सुगन्धितैर्वायुभिः [ तोये क्रीडा-तोयक्रीडा (स० तत् ० ), तस्यां निरताः - तोयक्रीडानिरताः, ताश्च युवतयःतोय क्रीडानिरत युवतयः ( कर्मधारय ) तासां स्नानं ( ष० तत् ० ) ते तिक्तास्तैः ( तृ० तत्० ) ] । अङ्गान्मार्गश्रमजलकणान् हरद्भिः शरीरादध्व परिश्रमस्वेदविन्दूनपनयद्भिः । समन्ताद् सेव्य से भज्यसे ।। ३७ ।।
-
शब्दार्थः अस्याम् — इस नगरी में, उपतटभुवाम् - शिप्रानदी के तट के समीप वाली भूमि में, उज्जयन्त्याः - उज्जयिनी ( अवन्ती ) के, उद्यानानाम् - उद्यानों के, विपुलविगलन्मालतीजालकानि - अधिक मकरन्दों को बहाने वाले मालती पुष्प की कलियों को, आतन्वद्भिः - खिलाने के द्वारा, तोय
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org