________________
सिद्धना ८ गुण गर्भित नमस्कार पदो॥ (५९) ॥ सिद्धपद नमस्कारपूर्वक सिद्ध स्वरूपमा आत्मलीनता स्वरूप सूचक, खमासमणना दूहाओ॥
गुण अनन्त निर्मल थया, सहज स्वरूप ऊजास । अष्ट कर्म मल क्षय करी, भये सिद्ध नमो तास॥१॥ रूपातीत स्वभाव जे, केवल दसण नाणीरे । ते ध्याता निज आत्मा, होय सिद्ध गुण खाणीरे॥२॥
वीर जिनेश्वर उपदिशे०
॥ सिद्धना ८ गुणगर्भित नमस्कार पदो. १॥ज्ञानावरणीयकर्मक्षयोद्भूतानन्तज्ञानगुणविभूषिते
भ्यः श्रीसिद्धेभ्यो नमः॥ २ ॥दर्शनावरणीयकर्मक्षयोद्भूतानन्तदर्शनगुणविभूषि
तेभ्यः श्रीसिद्धेभ्यो नमः॥ ३॥वेदनीयकर्मक्षयोद्भूताव्याबाधसुखगुणविभूषितेभ्यः श्रीसिद्धेभ्यो नमः॥