________________
(१५०) . नवपद विधि विगेरे संग्रह ॥ ४६ रौद्रध्याननिवृत्ति. (द्वेषथी प्राणीने बांधवा मारवा विगेरे चिन्ता ते हिंसानुबंधिरौद्रध्यान १,छल प्रपंच करवाना विचार असत्यने सत्य स्थापवानी चिन्ता ते मृषानुबन्धि २, क्रोधादि कषायथी परर्नु द्रव्य हरवानी चिन्ता ते स्तेयानुबंधि ३, विषय साधन धनादि रक्षण करवानी चिन्ता ते संरक्षणानुबंधि ४, ए चारे रौद्रध्याननो त्याग करवा ख० अभ्य
न्तर तप, ४७ धर्मध्यानप्रवृत्ति. श्री ( जिनेश्वरवचन सत्य छ
ते विचारवं ते आज्ञाविचय १, रागद्वेषादि दुःखरूप विचारवं ते अपायविचय २, सुखदुःख पूर्वकृत कर्म नुं फल छे ते चिन्तववं, ते विपाकविचय ३, लोकाकृति द्रव्यादिनुं चिन्तव, ते संस्थानविचय४,आचारे धर्मध्यानमा प्रवृत्ति राखवी स्व० अन्यन्तर तप. ४८शुकलध्यानप्रवृत्ति. (पथक्त्ववितर्कसविचार १, एकस्ववितर्कअविचार २, सूक्ष्म क्रियाअप्रतिपाति ३, व्युपरतक्रिया अनिवृत्ति ४, ए चारे केवलज्ञान तथा