________________
(१७६) नवपद विधि विगेरे संग्रह ॥ ४ देवाभियोग, ५ गुरुनिग्रह, ७ वृत्तिकान्तार, ६ भावना
१ धर्मवृक्षमूल,२ धर्मपुरद्वार, ३ धर्मप्रासादपीठ, ४ धर्माधार, ५ धर्मभाजन, ६ धर्मनिधान, ६ स्थान
१ अस्ति जीवः, २ नित्यानित्यो जीवः, ३ कर्मणः कर्ता,४ कर्मणोभोक्ता,५ जीवस्य मोक्षोऽस्ति, ७ मोदो पायोऽस्ति.
॥ज्ञानना ५१ भेद,॥
२८ मतिज्ञान,
४ व्यंजनावग्रह१ स्पर्शन, २ रसन, ३ घाण, ४ श्रोत्र,
६ अर्थावग्रह, १ स्पर्शन, २ रसन,३ घाण, ४ चक्षु, ५ श्रोत्र, ६मनः ६ ईहा, ६ अपाय, ६ धारणा,