________________
( १३०) नवपद विधि विगेरे संग्रह ॥ २२ सम्यकप्रकारे तेइन्द्रियजीवोना रक्षणरूप संबम
स्वरूप चारित्र. २३ सम्यकप्रकारे चउरिन्द्रियजीवोना रक्षणरूप संयम
स्वरूप चारित्र. २४ सम्यकप्रकारे पंचेन्द्रियजीवोना रक्षणरूप संयम __ स्वरूप चारित्र, २५ सम्यकप्रकारे अजीवपदार्थों [ पुस्तकादि] यतना
पूर्वक धारण करवारूप संयम स्वरूप चारित्र २६ सम्यकप्रकारे पडिलेहण करीसम्यग् बेसवा उठवा विगेरे क्रिया स्वरूप अथवा संयममासीदता साधु
ओने संयममा जोडवारूप संयम स्वरूप चारित्र २७ सम्यकप्रकारे चक्षुए सम्यग् जोवारूप संयम स्वरूप
चारित्र २८ सम्यकप्रकारे पापव्यापार करता गृहस्थादि प्रत्ये
अथवा पासत्था विगेरे प्रत्ये उदासीनभावे
सम्यग्वर्त्तवारूप संयमस्वरूप चारित्र २९ सम्यक्प्रकारे जोया छतां पण रजोहरणादिके