________________
तपः पदना ५० भेद गर्भित नमस्कार पदो. (१४१), १२ ., स्त्रीपशुपंडकादिवर्जितवसत्यवस्थानस्वरूपत
पसे नमः १३ आलोचनाप्रायश्चित्त स्वरूपश्रीतपसे नमः १४ प्रतिक्रमणप्रायश्चित्त , श्रीतपसे नमः १५ मिश्रप्रायश्चित्त , श्रीतपसे नमः १६ विवेकप्रायश्चित्त ,, श्रीतपसे नमः १७ उत्सर्गप्रायश्चित्त श्रीतपसे नमः १८ तपःप्रायश्चित्त
श्रीतपसे नमः १९ छेदप्रायश्चित्त श्रीतपसे नमः २० मूलप्रायश्चित्त श्रीतपसे नमः २१ अनवस्थाप्यप्रायश्चित्त , श्रीतपसे नमः २२ पारांचिकप्रायश्चित्त
, श्रीतपसे नमः २३ ज्ञानविनय स्वरूपश्रीतपसे नमः २४ दर्शनविनय ,, श्रीतपसे नमः २५ चारित्रविनय ,, ,, तपसे नमः २६ शुभमनः प्रवृत्तिविनय ,, तपसे २७ शुभवचनप्रवृत्तिविनय ,, ,, तपसे नमः