________________
( १३८ )
नवपद विधि विगेरे संग्रह ॥ ज द्वैपायन ऋषिथी तो द्वारिकानो दाह अटक्यो हतो. नागकेतु महाराज विगेरे महापुरुषोना तपना प्रभावथीज देवकृत उपद्रवो पण नाश पाम्या हता. विगेरे अनेक गुणोधी तपनुं आराधन महान् लाभदायक छे. जोके आ तपना मुख्यताए बार भेदोथी अन्यत्र आराधन थाय छे तोपण अहीं तेना अवान्तरभेदो गणी ५० भेदोथी ध्यान नमस्कार विगेरे कराय छे.
श्री तपः पदना ५० भेदस्वरूप.
द्विविधं स्यादनशन, २- मौनोदर्य तथा द्विधा ४ । चतुधा वृत्तिसंक्षेपः, ८ कायक्लेश (रसत्याग) स्तथैकधा ९ ॥१॥
एकधा रससंत्यागः (कायसंक्लेशः) १० संलीनत्वं तथा द्विधा १२ । एवं बाह्यतपोभेदा द्वादश श्रीजिनोदिताः ||२|| दशधा प्रायश्चित्तं १० स्यात्सप्तधा विनयस्तथा । १७ वैयावृत्त्यं दशविधं २७ स्वाध्यायः पंचधा ३२ मतः ॥३॥