________________
( ७८ )
नवपद विधि विगेरे संग्रह ॥
२१ श्रीविद्याप्रवादपूर्वसूत्रपठनपाठनतत्परतागुणविभूषितेभ्यः श्रीउपाध्यायेभ्यो नमः ॥
२२ श्रीकल्याणप्रवादपूर्वसूत्र पठनपाठनतत्परतागुणविभूषितेभ्यः श्री उपाध्यायेभ्यो नमः ॥ २३ श्री प्राणावाय पूर्वसूत्रपठनपाठनतत्परतागुणविभूषितेभ्यः श्री उपाध्यायेभ्यो नमः ॥ २४ श्रीक्रियाविशालपूर्वसूत्रपठनपाठनतत्परतागुणविभूषितेभ्यः उपाध्यायेभ्यो नमः ॥
२५ श्रीलोकबिन्दुसार पूर्वसूत्रपठनपाठनतत्परतागुणविभूषितेभ्यः श्री उपाध्यायेभ्यो नमः ॥
॥ श्री उपाध्याय भगवंतना २५ गुणोनी हृदयमां भावना रहेवा नमस्कार पदोना अर्थ ॥
१ श्रीआचाराग सूत्र भणवा भणाववामां तत्पर. २ श्री सुयगडांग सूत्र भणवा भणाववामां तत्पर. ३ श्रीठाणांग सूत्र भणवा भणाववामां तत्पर