________________
( ११२) नवपद विधि विगेरे संग्रह ॥ ज्ञानावरणीय जे कर्म छे, क्षय उपशम तस थायरे । तो हुए एहीज आतमा, ज्ञान अबोधता जायरे ॥
वीर०॥
श्री ज्ञानपदना ५१ भेद गर्भित नमस्कार पदो. १ स्पर्शनेन्द्रियव्यञ्जनावग्रहस्वरूप श्रीमतिज्ञानाय नमः २ रसनेद्रियव्यञ्जनावग्रहस्व श्रीमतिज्ञानाय नमः ३ प्राणेन्द्रियव्यञ्जनावग्रहस्व श्रीमतिज्ञानाय नमः ४ श्रोत्रेन्द्रियव्यञ्जनावग्रहस्व०श्रीमतिज्ञानाय नमः ५ स्पर्शनेन्द्रियार्थावग्रहस्व०श्रीमतिज्ञानाय नमः ६ रसनेन्द्रियार्थावग्रहस्वरूपश्रीमतिज्ञानाय नमः ७ घ्राणेन्द्रियार्थावग्रहस्व० ,, मतिज्ञानाय नमः ८ चक्षुरिन्द्रियार्थावग्रह० ,, मतिज्ञानाय नमः ९ श्रोत्रेन्द्रियार्थावग्रहस्व० ,, मतिज्ञानाय नमः १० मनोऽर्थावग्रहस्ख० , मतिज्ञानाय नमः ११ स्पर्शनेन्द्रियेहास्व० ,, मतिज्ञानाय नमः १२ रसनेन्द्रियेहास्व० ,, मतिज्ञानाय नमः