SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ( ११२) नवपद विधि विगेरे संग्रह ॥ ज्ञानावरणीय जे कर्म छे, क्षय उपशम तस थायरे । तो हुए एहीज आतमा, ज्ञान अबोधता जायरे ॥ वीर०॥ श्री ज्ञानपदना ५१ भेद गर्भित नमस्कार पदो. १ स्पर्शनेन्द्रियव्यञ्जनावग्रहस्वरूप श्रीमतिज्ञानाय नमः २ रसनेद्रियव्यञ्जनावग्रहस्व श्रीमतिज्ञानाय नमः ३ प्राणेन्द्रियव्यञ्जनावग्रहस्व श्रीमतिज्ञानाय नमः ४ श्रोत्रेन्द्रियव्यञ्जनावग्रहस्व०श्रीमतिज्ञानाय नमः ५ स्पर्शनेन्द्रियार्थावग्रहस्व०श्रीमतिज्ञानाय नमः ६ रसनेन्द्रियार्थावग्रहस्वरूपश्रीमतिज्ञानाय नमः ७ घ्राणेन्द्रियार्थावग्रहस्व० ,, मतिज्ञानाय नमः ८ चक्षुरिन्द्रियार्थावग्रह० ,, मतिज्ञानाय नमः ९ श्रोत्रेन्द्रियार्थावग्रहस्व० ,, मतिज्ञानाय नमः १० मनोऽर्थावग्रहस्ख० , मतिज्ञानाय नमः ११ स्पर्शनेन्द्रियेहास्व० ,, मतिज्ञानाय नमः १२ रसनेन्द्रियेहास्व० ,, मतिज्ञानाय नमः
SR No.022958
Book TitleNavpadmay Siddhachakra Aradhan Vidhi
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherManeklalbhai Mansukhbhai
Publication Year
Total Pages416
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy