Book Title: Nandanvan Kalpataru 2007 00 SrNo 18 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 9
________________ वाचकानांप्रतिभावः नन्दनवनकल्पतरोः नूतनाङ्कः सुन्दरः । यत् तस्य चिन्तनसूत्रेप्रस्तावनारूपेण लिखितं तत्तु अतीव योग्यम् । तस्मिन् स्रेस्तानांधर्मपरिवर्तनवृत्तीनां गर्हणा यथायोग्यं विहिता एवमेव लेखान्ते भारतसर्वकारस्य प्रशंसाऽपि एतत्सन्दर्भे विहिताऽस्ति । विशेषः, अस्याः पत्रिकायाः पठनं कृत्वा संस्कृतछात्राणाम् अध्यापकानां च वितरणं जनोऽयं करोति येन संस्कृतस्य प्रचारोऽपि भवति ज्ञानस्य चाऽपि । प्रा. व्यासः मधुसूदनः एम्. मोडासा HAK नपाई - - - - - - - - - - - - नन्दनवनकल्पतरोः सप्तदशी शाखा प्राप्ता । प्रास्ताविके भारतसर्वकारेण वेटिकनाधीशस्य कठोरमुपालम्भंदत्त्वा पोपविधानं यत्प्रत्यादिष्टं तत्प्रशंसाहम् । भारते स्ता: सेवामिषेण धर्मान्तरणप्रवृत्तिं कुर्वन्ति, तन्निन्दनीयम् । तेषां प्रलोभनेन भारतीयैः स्वधर्मो न त्याज्यः कदापि, सर्वथा स्वधर्म एव पालनीय इति शम् । - - - - - - - प्रा. राजेशकुमार मिश्रः - उत्तराञ्चलम् - - - - - - - - - - - - - - - - - - - - - - Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 102