Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 28
________________ एषोऽस्तु केवलमलं परिशुद्धरूप आज्ञा त्वियं भगवतस्तु समन्तभद्रा । गम्या कषादिनिक्षोत्तरणात् त्रिकोटिशुद्ध्या रं पुनबन्धकमुख्यसत्त्वैः ॥४५॥ आज्ञाप्रियत्वमुदितं किल लिङ्गमेषां तस्याऽपि लिङ्गमखिलाऽप्युचिता प्रवृत्तिः । यत्रौचितीरहितता न तदा प्रिया सा संवेगसाधकमिदं नियमात् प्रियत्वम् ॥४६॥ देया न चेयमितराय यथोक्तलिङ्ग - व्यत्यासतोऽस्य च भवेत् सुगमा परिज्ञा । एषोऽप्रदाननियमस्तदनुग्रहाय न्यासो जलस्य हितकृन्न यथाऽऽमकुम्भे ॥४७॥ एषोच्यते हि करुणा नितरां विशुद्धा युक्ताऽविराधनफलाऽऽयतिसौख्यदात्री । त्रैलोक्यनाथबहुमानविशेषभावानिःश्रेयसप्रवरमङ्गलसाधयित्री ॥४८॥ श्रीमबृहत्तपगणेऽहिपुरीयपक्षे श्रीपार्श्वचन्द्रमुनिनायकसत्कवंशे । संविज़मुख्यमुनिराट्कुशलाद्यचन्द्रशिष्यो बभूव मुनिसत्तम दीपचन्दः ॥४९॥ - १५ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102