Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________ सद्यः प्रकाशितम् नन्दनवनकल्पतरुप्रकाशनस्य द्वितीयं पुष्पं सागरविहङ्गमः सागरविहङ्गमः सं, कोर्तित्रयो अमेरिकादेशीय-रिचार्डबाक् (Richard Bach)लिखितस्य Jonathan Livingston Seagull नामकस्य विश्वप्रसिद्धस्य रूपकस्य संस्कृतभाषायामनुवादः। समाजस्य कुरुढीः अन्धपरम्पराः मिथ्याबन्धनानि च त्रोटयित्वा जोनाथन्-नामा सागरपक्षी अदम्योत्साहेनाऽकुण्ठितजिज्ञासयाऽविरतप्रयत्नैश्च स्वोन्नतिं साधयन् परिपूर्णत्वशिखरं कथमवाप्नोति, कथं चाऽन्यान् पक्षिणः प्रेरयित्वा ध्येयोन्मुखान् करोतीत्येतत् सर्वमत्र सचित्रं चित्रितमस्ति। एतदनुवादकरणेऽस्यैव पुस्तकस्य श्रीमत्या मीराभट्टमहोदयया कृतस्य गूर्जरानुवादस्य 'सागरपंखी तिनाम्नः साहाय्यं गृहीतमस्ति। सं. कीर्तित्रयी प्राप्तिस्थानम् : प्रकाशकः भद्रङ्करोदय शिक्षण ट्रस्ट श्री विजयनेमिसूरीश्वरजी स्वाध्याय मन्दिर प्रकाशनवर्षम् 2006 ई. 12, भगतबाग, शेठ आणंदजी कल्याणजी पेढी समीप, मूल्यम् रू. 60-00 पालडी, अमदावाद-३८०००७ Jain Education International For Private & Personal Use Only www.jainelibrary.orm

Page Navigation
1 ... 100 101 102