Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 36
________________ (२) यत्र काकोदराश्चन्दने चन्दने !! ॥१॥ રો રો જો निर्भयं सम्प्रविष्टाः क एते वने ? यत्र काकोदराश्चन्दने-चन्दने कण्वपुत्र्या उदन्तं स्मरन्तश्शुचा सन्दिहन्त्येणकाः स्पन्दने-स्पन्दने रेभमानाः खरास्ताडनीया न भोः तत्प्रियावाहनं क्रन्दने-क्रन्दने । मामवष्टभ्य गाढं तया सीत्कृतम् मुक्तिसौख्यं बभौ कम्पने-कम्पने इन्द्रजालं सृजत्यद्भुतं दर्पकः षोडशीनामहो लोचने-लोचने शैलकल्पोऽपि दर्पो न किं भङगुर: ? पश्य, तत्सैन्धवे रिङ्गणे-रिङ्गणे को तु भेदो भवद्भिः समुत्प्रेक्षितः बुक्कने-गर्जने-गुञ्जने-कूजने ?? शीलभङ्गोद्यमे सीतया नो हतः जायते मे ततश्चाऽऽदरो रावणे नैव गावो न गोप्यो न वंशीरवः किन्नु पश्येज्जनो हन्त वृन्दावने ?? ॥६॥ ॥९॥ (पूर्वकुलपतिः) सचिवः उत्तराञ्चल-संस्कृत-विश्वविद्यालयः हरिद्वार २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102