Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 96
________________ . . पूआरुहे अवरद्धा सुण्णहिअआ सउन्दला । (देक्खिअ) ण हु जस्सि से कस्सि पि । एसो दुव्वासो सुलहकोवो महेसी । तह सविअवेअबलु ब्फुल्लाए दुव्वाराए गईए पडिणिवुत्तो । अणसूआ- को अण्णो हुदवहादो दहिदुं पहवदि । गच्छ, पादेसु पणमिअ णिवत्तेहिणं न जाव अहं अग्घोदअं उवकप्पेमि । पिअंवदा- तह । (पत्थिदा)। अणसूआ- अम्मो, आवेअक्खलिदाए गईए पब्भर्ट्स मे अग्गहत्थादो पुप्फभाअणं । पिअंवदा- (पविसिअ) सहि, पकिदिवको सो कस्स अणुण पडिगेण्हदि । किं । वि उण साणुक्कोसी किदो । अणसूआ- तस्सि बहु एदं पि । कहेहि । P) पिअंवदा- जदा णिवत्ति, ण इच्छदि, तदा विण्णविदो मए । भअवं, पढम ति." पेक्खिअ अविण्णादतवप्पहावस्स दुहिदुजणस्स भअवदा एक्को अवराहो , मरिसिदव्वो त्ति । अणसूआ- तदो तदो। पिअंवदा- तदो ण मे वअणं अण्णहाभवितुं अरिहदि, किंदु अहिणाणाभरणदंसणेण सावो णिवत्तिस्सदि त्ति मन्तअन्तो एव्व अन्तरिहिदो । | अणसूआ- सक्कं दाणि अस्ससितुं । अत्थि तेण राएसिणा संपत्थिदेण सणामहेअंकिअं अंगुलीअअं सुमरणीयं त्ति स पिणद्धं । तस्सि साहीणोवाआ सउन्दला भविस्सदि । पिअंवदा- (किं वि पेक्खिअ) अणसूए ! पेक्ख दाव । वामहत्थोवहिदवअणा आलिहिदा विअ पिअसही। भत्तुगदाए चिन्ताए अत्ताणं पि ण एसा विभावेदि । किं उण आअन्तुअं? अणसूआ- पिअंवदे ! दुवेणं एव्व णो मुहे एसो वुत्तन्तो चिट्ठदु । रक्खिदव्वा क्खु ___पाकिदिपेलवा पिअसही।। पिअंवदा- को णाम उण्होदएण णोमालिअं सिंचेदि ? [पत्थिदा]। अणसूआ- जइ वि णाम विसअपरम्मुहस्स जणस्स एवं ण विदिअं .) (अत्तगदं) तह वि तेण रण्णा सउन्दलाए अणज्जं आअरिदं । कामो दाणिं.) सकामो होदु । जेण असच्चसंधे जणे सुद्धहिअआ सही पदं कारिदा।। ८३ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102