Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 99
________________ शार्ङ्गरवमिश्रा:- भगवन् ! इमे स्मः । काश्यपः- भगिन्यास्ते मार्गमादेशय । शार्ङ्गरवमिश्राः - इत इतो भवती । (सर्वे चलन्ति ।) गौतमी - जादे ! एदा तवोवणदेवदा । पणम भअवदीणं । सउन्दला - (पणमअ) हला पिअंवदे ! अज्ज उण दंसणुस्सुआए वि अस्समपदं परिच्चअन्तीए दुक्खेण मे चलणा पुरदो पवट्टन्ति । पिअंवदा - ण केवलं तवोवणविरहकादरा सही एव्व । तुए उवद्विदविओअस्स तवोवणस्स वि दाव समवत्था दीसइ । उगलि अदब्भकवला मिआ परिच्चत्तणच्चणा मोरा । ओसरिअपंडुपत्ता मुअन्ति अस्सू विअ लदाओ ॥ सउन्दला (सुमरिअ ) ताद ! लदाबहिणिअं वणजोसिणि दाव आमन्तइस्सं । काश्यपः- अवैमि ते तस्यां सोदर्यास्नेहम् । इयं तावद्दक्षिणेन । सउन्दला - (लदं आलिंगिअ) वणजोसिणि ! चूदसंगदा विमं पच्चालिंग इदोगदाहिं साहाबाहाहिं । अज्जप्पहुदि दूरपरिवत्तिणी दे क्खु भविस्सं । (सहीओ पदि) हला अणसूए पिअंवदे ! एसा दुवेणं वो हत्थे णिक्खेवो । सहीओ- अअं जणो कस्स हत्थे समप्पिदो ? सउन्दला - ताद ! एसा उडअपज्जन्तचारिणी गब्भमन्थरा मअबहूजदा अणघप्पसवा होइ, तदा मे कंपि पिअणिवेदइत्तअं विसज्जइस्सह । काश्यपः- नेदं विस्मरिष्यामः । सउन्दला - ( गदिं भंगिअ ) को णु क्खु एसो णिवसणे मे सज्जइ ? (पेक्खिअ मअसावअं) वच्छ ! कि सहवासपरिच्चाइणि मं अणुसरसि ? अचिरप्पसूदाए जपाणीए विणा वड्ढिदो एव्व । दाणि पि मए विरहिदं तुमं तादो चिन्तइस्सदि । णिवत्तेहि दाव । (पत्थिदा) । शार्ङ्गरवः- भगवन् ! ओदकान्तं स्निग्धो जनोऽनुगन्तव्य इति श्रूयते । तदिदं सरस्तीरम् । अत्र सन्दिश्य प्रतिगन्तुमर्हति भवान् । सउन्दला - ( जणान्तिअं) हला अणसूए ! पेक्ख, णलिणीपत्तन्तरिदंवि सहअरं अक्खन्ती आदुरा चक्कवाई आरडदि । दुक्करं अहं करेमि त्ति । अणसूआ सहि ! मा एव्वं मन्तेहि । Jain Education International ८६ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102