Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
वयसि बहुरोगाक्रान्तो जातोऽस्ति ।'
'राजन् ! इदमेवाऽस्ति भवतो भवत्पितृ-पितामहयोश्च शासनानां तारतम्यम् । मत्कथनस्य हार्दमवगतवतो भवतो मनसि समाधानमवश्यं जातं स्यात् । भवतो नीतिमत्ता प्रजापालनं चोत्तममेव । किन्तु यत् परावर्तनं जातं तत् त्रयाणामपि भवतां वृत्तिवशादेव ।'
श्रुत्वैतद् राज्ञश्चित्ते यो गर्वः समुद्भूत आसीत् स सर्वथा विलीनोऽभवत् । तं वृद्धं प्रति स्वकृतज्ञतां दर्शयन् राजा तं प्रणम्य "स्वीयचित्तमपि सात्त्विकं यथा भवेत् तथाऽवश्यं प्रयतिष्ये" इति च प्रतिज्ञां कृत्वा ततो निर्गतः ।
Jain Education International
सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणो गुणलुब्धाः स्वयमेव सम्पदः ॥
७१
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102