Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨
张张张张张张 器器器
* विचारयति, तद्यथा
मखशतपरिपूतं गोत्रमुद्भासितं मे,
सदसि निबिडचैत्यब्रह्मघोषैः पुरस्तात् । . मम मरणदशायां वर्तमानस्य पापैस्तदसदृशमनुष्यैर्युष्यते घोषणायाम् ।।
(मृच्छकटिकम् - १०/१२) देवीदेवतानां पूजाऽपि गृहस्थस्याऽऽवश्यकं कर्म । बलिकर्मणा देवीदेवताः संतुष्यन्ति । एतादृशी देशना निम्नश्लोकतो निर्गच्छति ।
चारुदत्तो मित्राय कथयति - गृहस्थस्य नित्योऽयं विधिः ।
तपसा मनसा वाग्भिः, पूजिता बलिकर्मभिः । तुष्यन्ति शमिनां नित्यं, देवताः किं विचारितैः ? ।।
(मृच्छकटिकम् १/१६) एवंविधिना गीर्वाणवाड्मये बहूषु नाटकेषु भारतीयजीवनमूल्यानि प्राप्यन्ते । तेषां सुरभाषां विनाऽऽत्मसात्करणमशक्यम् । न केवलं काव्यनाटकेष्वेव जीवनमूल्यानि वर्णितानि परन्तु पाणिनीयव्याकरणेऽपि सूत्रमाध्यमैस्तान्युल्लिखितानि । यथा - तदस्य ब्रह्मचर्यम् (अष्टाध्यायी-५/१/९४), वर्णाद् ब्रह्मचारिणि (अष्टा. ५/ २/१३४) - सूत्रयोरनयोः शिक्षाया मूलाधारो ब्रह्मचर्यमिति ध्वन्यर्थो लभ्यते ।
विद्यायोनिसम्बन्धेन्यो वुत्र (अष्टा. ४/३/७७) अनेन सूत्रेण गुरुशिष्याणां विद्याविषये * सुसम्बन्धो भवतीति सिद्ध्यति ।
___"छत्रादिभ्यो णः" (अष्टा. ४/४/६२) सूत्रेऽस्मिन् छात्रशब्दस्य कल्पनेयं मधुरा वर्तते यत् छात्र आचार्यजीवनोपरि छत्रवत् व्याप्नोति । छत्रं शीलं अस्येति छात्रः । “भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा" - (अष्टा. ३/४/ ६८) अत्र उपस्थानीयशब्देन छात्रस्य कर्तव्यं किमिति द्योत्यते । अर्थात् प्रथम तावत् शिष्यो गुरोः समीपे आगत्य तं सेवेत, तदनु चाऽध्ययनं कुर्यात् । गुरुरपि स्वविनेयं सविधे आनीय शिक्षयेदिति । पाणिनिना शिक्षकाणाम् - आचार्यः, प्रवक्ता, श्रोत्रियोऽध्यापकश्चेति चत्वारः प्रकारा निर्दिष्टाः । तेष्वाचार्यः श्रेष्ठोऽस्ति । पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूतैर्जातिः (अष्टा. २/१/६८)
-
ae 100.00
张张张张张张张张张张
Jain Education International
४८ For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102