Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तत्फलमधिगच्छति । 'शैलायाम्' कुसङ्गात् शैला स्वहितकरं पतिकुलं परिहरति । - पश्चाच्च सन्तप्य पुनः तच्छरणं याति । 'निर्दोषाकृतिरीश्वरस्य' इति कथायामेकेन र
कुतर्कशीलेन युवकेन परमेश्वरस्य सर्जनाया निर्दोषत्वमनुभूयते । ग्रन्थात्प्राग्लेखकपरिचयः, निवेदनं, भूमिकाऽभिनन्दनञ्च शोभन्ते । प्रत्येकपृष्ठे ग्रन्थकृतो नामाऽपि राजते । अत्र सङ्कलिताः कथा प्रायशो विविधपत्रपत्रिकासु पूर्वमपि प्राकाश्यं नीताः सन्ति ।
ग्रन्थेऽस्मिन् सङ्कलिताः सकला: कथाः समाजस्य विविधाः समस्याः समाश्रित्य सोद्देश्यं लिखिताः । एतासां भाषा सरला, समुदारार्थभरिता, स्वल्पसमासयुता, यथायथं सालङ्कारा, प्रसङ्गानुकूलं च भावचित्रणे सुशक्ता । तद्यथा - "मानवजीवने त्वेकं प्रेमैव सारम् । स एव धन्यो महाभागः, येनाऽस्मिन् ;जीवलोके स्वस्थं सुन्दरं च शरीरं नवयौवनं वासनावासितं मनः, मनोऽनुकूलं प्रेमपात्रं च प्राप्तम् । प्रेम्णैव जीवने वैचित्र्यमुत्पद्यतेऽन्यथा तिर्यग्जीवितमिव जीवनमपि किञ्चिज्जीवनम् ?
अथ रजनी जीवनगगने सुधांशोरुदये स्वागताय स्वीयमनिन्दितं सौन्दर्यनिधि - - तस्मै समुपाहरत् ।" (कथाद्वादशी, पृ. ३८)
अत्र 'अनिन्दितं सौन्दर्यनिधि तस्मै समुपाहरत्' इत्यनेन तयोः समागमस्य यः सङ्केतो विहितः, स सर्वथा समीचीनोऽस्ति । इत्थं ग्रन्थेऽस्मिन्नौचित्यस्य सर्वत्र - संरक्षणं शोभते । पात्राणां मनोभावानां चित्रणे कथाकृतो नैपुण्यं नितरा
मभिनन्दनीयमस्ति । पतिकुलेन साकं कलहं विधाय, पत्युः पृथग्भूता च शैला . चिन्तयति - "हा हन्त मया शोभनं न कृतम् । कुटिलहृदयायाः कुटिलविचारश्रवणेन मम बुद्धिर्हता । जानत्याऽपि हतभागिन्या मया देवतुल्यः ।
पतिरनादृतस्त्यक्तश्चेति... संसारे नार्याः कृते पत्युः सौभाग्यमेव सकलवस्तुजात* मतिशेते ।... अधुना किं करोमि, कुत्र गच्छामि, केन प्रकारेण पुनस्तान् मिलेयम्,
मिलितामपि मां तेऽधुना स्वीकरिष्यन्ति न वेति ?" (तदेव, पृ. १०८) अन्यच्च र * पतिगृहं गच्छन्त्याः कन्याया मनोभावा द्रष्टव्याः "अद्यतोऽहं मातृकुलस्य कृतेऽ
न्यदीयाऽस्मि संवृत्ता । श्वशुरगृहं गत्वा कथं निवत्स्यामि ? इदं गृहं नगरं च दूरे भविष्यति । इमे मार्गा वृक्षाः पशवः पक्षिणश्च सहबन्धुभिर्दुर्लभदर्शना भविष्यन्ति ।
नूतनं वातावरणम्, नवनवाकृतिप्रकृतिविशेषा जना मिलिष्यन्ति । तत्र कथं न - व्यवहरिष्यामि ? प्रथममिलनवेलायामेनमासाद्य कथं प्रसादयिष्यामि ? दर्शन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102