Book Title: Nandanvan Kalpataru 2007 00 SrNo 18
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सर्वेऽपि ग्रामीणा जनास्तस्य सलीमस्यैतादृशमभिमानयुक्तं वचनं वर्तनं च त निरीक्ष्य संक्रुद्धा जाताः । एव'मस्याऽभिमानो निराकरणीय एवे'ति सङ्कल्पितवद्भिस्तैस्स आकारितः । “तव कुक्कुटो भवेन वा प्रभातं तु भविष्यत्येव, तथाऽस्माकं
भाग्यबलेनैव वयं सुखिनः स्मः । अतो मिथ्याभिमानमपाकृत्य किमप्यनुक्त्वा च पर * सुखेन वस, अन्यथाऽन्यत्र गच्छ'"-इत्युक्तं ग्रामण्या । 3 "यूयमपि पश्यत, मां विना व: का स्थितिर्भवे''दिति साक्रोशं साभिमानं पर
च व्याकृत्य पादौ आस्फालयन् ततो निर्गतवान् । सदनं सम्प्राप्य 'गृहवस्तूनि १. सर्वाण्यपि एकत्र कुरु, अधुनैव ग्रामं विहायाऽन्यत्र गमिष्याव' इति पत्नीमुद्दिश्य ) स उक्तवान् ।
पत्नी पृष्टवती - किमर्थम् ?
पतिरुक्तवान् - त्वयाऽद्य किमपि न वक्तव्यम्, किन्त्वहमनुसरणीय ( एवाऽद्य । सा किमप्यनुक्त्वा गृहवस्तूनि सज्जीकृतवती । तत्क्षणमेव स पत्न्या कर
सहाऽन्यत्र गतवान् । द्वितीयदिने प्रातस्स मनसि चिन्तयति यद्, 'ममाऽनुपस्थिते: का हानिर्भवति तदद्य ते ज्ञास्यन्ति' । तावदेवैकेन पान्थेन पृष्टम् – 'भो ! नन्दीग्रामः कथं गमनीयः ?' तदा सोपहासं स गदति- 'भोः ! तत्र तु सदाऽन्धकार एवाऽस्ति, ततस्तत्र गमनेन किम् ?
पान्थो वदति - 'कथम् ?' ___स वक्ति - 'भोः ! कुक्कुटो वदति तदैव प्रभातं भवति, किन्तु स कुक्कुटस्तु मम समीपेऽस्ति । ततः कथं प्रकाशः स्यात् ?' 3 एतच्छ्रत्वोच्चैर्हसित्वा स कथयति - 'मूर्ख ! कुक्कुट: स्यान्न वा प्रभातं भवत्येव । यदि मे वचने विश्वासो न भवेत्तर्हि आवां द्वौ तत्र गच्छेव ।'
___ साक्रोशं "तव कथनमसत्यमस्ति, तथाऽपि तत्र गच्छेव" इत्युक्तवान् स । सलीमः । द्वावपि गतौ । प्रभातं दृष्ट्वैव स लज्जितो जातोऽभिमानश्च तस्य
में गलितः ।
TAGS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102